Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 10
________________ विधिनियमविधिनयाsरे असत्कार्यवाददूषणारम्भः विपक्षेऽतिप्रसक्तिप्रदर्शनम् तन्निवारणप्रयासः कार्यस्यासत्त्वान्निराश्रयताभिधानम् असतः सत्तासमवायित्वे प्रमाणोपदर्शनम् कार्यस्य स्वतः सवाशङ्का तदाऽतिरिक्तसत्तासम्बन्धकल्प नवैयर्थ्यम् कार्यखपुष्पा विशेषापादनम् तयोर्विशेषता प्रदर्शनम् तत्पुरुषाश्रयेणाकारणशब्दार्थः बहुव्रीह्याश्रयेणाकारणशब्दार्थः सर्वासत्त्वप्रसञ्जनम् तस्यैव स्फुटीकरणम् सर्वशून्यताssपादनम् स्ववचनादिविरोधोद्भावनम् न्यायागमानुसारिणीसमलङ्कृतस्य द्वादशारनयचक्रस्य विस्तरतो विषयक्रमः [तृतीयो विभागः ] Jain Education International 2010_04 पृ० ६१५ 99 29 ६१६ "" ११ ३ स्वाभिप्रायप्रदर्शनम् ६ | प्रागुक्त विकल्पे दृष्टान्तस्यासत्सत्करत्वस्य चानुपप १० त्तिप्रकाशनम् १४ "" ६१७ ४ ८ 39 39 22 33 رو ६१८ " 33 कार्यस्यैष सत्तासमवायो न कारणस्येति शङ्कनम् ६३९ तद्व्याख्यानम्, "" सत्तावत् कारणवच्च कार्यस्यापि स्वतः सत्वापादनम् " सत्तासम्बन्धात् सदाद्यभिधानायुक्तत्वकथनम् कटन्दीतट्टीको पूर्वपक्षवर्णनम्, उद्देशवाक्यप्रदर्शनम् द्रव्यादीनां लक्षणप्रदर्शनम् द्रव्यादीनामविशेषधर्माभिधानम् एतेषामयुक्तताभिधानम् अनुपपन्नविकल्पतायां निदर्शनम् दान्तिक वर्णनम् सत्तासम्बन्धे विकल्पोद्भावनम् असतां सत्तासम्बन्धविघटनम् सतां तद्विघटनम् सत्तासम्बन्धात् प्राक् तत्स्वरूपपृच्छनम् सदसतां सत्तासम्बन्धदूषणम् उभयदोषासञ्जनम् द्वा० न० अनु. १ 99 " > * * - 39 १४ ६२० २ ६ ८ "3 "" "" 39 د. رو पं० | सदेवासत् तस्य सत्करी सत्तेति शङ्कनम् ५ अगुणगुणदृष्टान्तोपदर्शनम् एतत्पक्ष निराकरणम् ९ १२ १४ १५ पूर्वपक्षे तन्निरूपणम् "" असमर्थ गोदृष्टान्तः ६२१ २ ६ सत्ताया एकसद्रूपत्वादसम्पूर्णयोक्तिः स्वसत्तादृष्टान्तः १४ १५ तस्यान्यथाव्याख्या १९ सामान्य सत्ताया व्यक्तित्वापादनम् ३ एकजातीयापेतस्वरूपत्वहेतुवर्णनम् ६ | घटदृष्टान्तवर्णनम् ६२२ " वादिनोऽनभिज्ञता प्रकाशनम् तद्व्याख्या redi सत्करत्वे दोष प्रदर्शनम् प्रथमद्वितीयन्युत्पत्तिविकल्पनिराकरणम् १० १३ प्राग्द्रव्यादीनामसत्त्वशङ्का १७ ३ कार्यद्रव्यादीनामत्यन्तनिरात्मकत्वानभ्युपगम ९ तद्व्याख्या विशेषणस्यासता सम्बन्धासम्भवकथनम् वर्णनम् सात्मकत्वासम्भवत्वोक्तिः १० २ सत्तासम्बन्धरहितस्य निरात्मकत्ववर्णनम् ६ ८ प्रधानादिदृष्टान्तोद्भावनम् वैशेषिकपक्षे दृष्टान्तदानम् सामान्यादेः सात्मकत्वासिद्धिनिरासः आचार्यस्योत्तरम् सतो द्वैविध्यापादनं तद्वचनेनैव, तन्निराकरणम् अन्यथा तन्निरूपणावश्यकत्वोक्तिः For Private & Personal Use Only ६२२ ११ १५ ง ३ ४ 32 ६२३ "" "7 * * * ६२४ ६२५ 33 93 27 39 ६२६ 93 "" "" ६२७ 23 " "2 39 ६२८ "" 23 " ८ १० १५ ४ १० १२ १५ ४ ९ १३ १५ १६ ३ ६ ९ १५ १ ४ १० १२ १५. 9 ३ 8 ७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 430