________________
विधिनियमविधिनयाsरे
असत्कार्यवाददूषणारम्भः विपक्षेऽतिप्रसक्तिप्रदर्शनम्
तन्निवारणप्रयासः
कार्यस्यासत्त्वान्निराश्रयताभिधानम्
असतः सत्तासमवायित्वे प्रमाणोपदर्शनम्
कार्यस्य स्वतः सवाशङ्का तदाऽतिरिक्तसत्तासम्बन्धकल्प नवैयर्थ्यम्
कार्यखपुष्पा विशेषापादनम् तयोर्विशेषता प्रदर्शनम् तत्पुरुषाश्रयेणाकारणशब्दार्थः बहुव्रीह्याश्रयेणाकारणशब्दार्थः सर्वासत्त्वप्रसञ्जनम्
तस्यैव स्फुटीकरणम् सर्वशून्यताssपादनम् स्ववचनादिविरोधोद्भावनम्
न्यायागमानुसारिणीसमलङ्कृतस्य
द्वादशारनयचक्रस्य विस्तरतो विषयक्रमः [तृतीयो विभागः ]
Jain Education International 2010_04
पृ०
६१५
99
29
६१६
""
११
३ स्वाभिप्रायप्रदर्शनम्
६ | प्रागुक्त विकल्पे दृष्टान्तस्यासत्सत्करत्वस्य चानुपप
१०
त्तिप्रकाशनम्
१४
""
६१७ ४
८
39
39
22
33
رو
६१८
"
33
कार्यस्यैष सत्तासमवायो न कारणस्येति शङ्कनम् ६३९
तद्व्याख्यानम्,
""
सत्तावत् कारणवच्च कार्यस्यापि स्वतः सत्वापादनम् " सत्तासम्बन्धात् सदाद्यभिधानायुक्तत्वकथनम्
कटन्दीतट्टीको पूर्वपक्षवर्णनम्,
उद्देशवाक्यप्रदर्शनम् द्रव्यादीनां लक्षणप्रदर्शनम् द्रव्यादीनामविशेषधर्माभिधानम् एतेषामयुक्तताभिधानम् अनुपपन्नविकल्पतायां निदर्शनम् दान्तिक वर्णनम्
सत्तासम्बन्धे विकल्पोद्भावनम् असतां सत्तासम्बन्धविघटनम् सतां तद्विघटनम्
सत्तासम्बन्धात् प्राक् तत्स्वरूपपृच्छनम् सदसतां सत्तासम्बन्धदूषणम् उभयदोषासञ्जनम्
द्वा० न० अनु. १
99
"
> * * -
39
१४ ६२० २
६
८
"3
""
""
39
د.
رو
पं० | सदेवासत् तस्य सत्करी सत्तेति शङ्कनम्
५ अगुणगुणदृष्टान्तोपदर्शनम्
एतत्पक्ष निराकरणम्
९
१२
१४
१५ पूर्वपक्षे तन्निरूपणम्
""
असमर्थ गोदृष्टान्तः
६२१ २
६
सत्ताया एकसद्रूपत्वादसम्पूर्णयोक्तिः स्वसत्तादृष्टान्तः
१४
१५
तस्यान्यथाव्याख्या
१९
सामान्य सत्ताया व्यक्तित्वापादनम् ३ एकजातीयापेतस्वरूपत्वहेतुवर्णनम्
६ | घटदृष्टान्तवर्णनम्
६२२
"
वादिनोऽनभिज्ञता प्रकाशनम्
तद्व्याख्या
redi सत्करत्वे दोष प्रदर्शनम् प्रथमद्वितीयन्युत्पत्तिविकल्पनिराकरणम्
१०
१३ प्राग्द्रव्यादीनामसत्त्वशङ्का
१७
३ कार्यद्रव्यादीनामत्यन्तनिरात्मकत्वानभ्युपगम
९
तद्व्याख्या
विशेषणस्यासता सम्बन्धासम्भवकथनम्
वर्णनम् सात्मकत्वासम्भवत्वोक्तिः
१०
२ सत्तासम्बन्धरहितस्य निरात्मकत्ववर्णनम्
६
८
प्रधानादिदृष्टान्तोद्भावनम् वैशेषिकपक्षे दृष्टान्तदानम्
सामान्यादेः सात्मकत्वासिद्धिनिरासः आचार्यस्योत्तरम्
सतो द्वैविध्यापादनं तद्वचनेनैव, तन्निराकरणम्
अन्यथा तन्निरूपणावश्यकत्वोक्तिः
For Private & Personal Use Only
६२२ ११
१५
ง
३
४
32
६२३
""
"7
* * *
६२४
६२५
33
93
27
39
६२६
93
""
""
६२७
23
"
"2
39
६२८
""
23
"
८
१०
१५
४
१०
१२
१५
४
९
१३
१५
१६
३
६
९
१५
१
४
१०
१२
१५.
9
३
8
७
www.jainelibrary.org