________________
इत्युक्तिः
अनुक्रमणिका उभयासम्पूर्णतायां वस्तुनः सा निरूप्यैषेति
स्वभावभूतत्वपदप्रयोजनम् विकल्पनम्
६२८ १२ सुचिरादपि तत्तत्त्वहेतूपन्यासः तद्व्याख्या
१६ | हढीभूतघटदृष्टान्तः तस्याः सद्रूपतायां दोषाभिधानम्
६२९ १ पूर्वपक्षीयप्रथमापुत्रदृष्टान्तोपन्यासः असत्त्वे दोषदानम्
तद्व्याख्या सदसत्त्वेऽनुपपत्तिः
अपुत्र इति न बहुव्रीहिरिति निरूपणम् सदसत्ताभावाभिधानम्.
तत्पुरुषसमाससम्भवाभिधानम् वैधर्म्य निराकरणायोक्तिरित्यज्ञता वादिन इत्यभि
बहुव्रीहावयदोष इति निरूपणम् धानम्
अन्नार्थे स्वागमोपदर्शनम् अगुणगुणदृष्टान्तायोगाभिधानम्.
परागमोपदर्शनम् तत्स्फुटीकरणम्
द्वितीयागुणगुणदृष्टान्तोपन्यासः सत्तेति कृत्तद्धितान्तरूपार्थविप्रकृष्टत्ववर्णनम्
गुणशब्दस्य द्रव्यार्थत्वोक्तिः सत्तायाः स्वरूपसद्रूपता शङ्कनम्
सांख्यसम्मतगुणपरत्वोक्तिः गुणागुरुत्वदृष्टान्तः
| भवनलक्षणद्रव्यत्वहेत्वभिधानम् सामान्यादीनां सत्त्वेऽभिहिते स्वपचनविरोध
सङ्ग्रहनयापेक्षया द्रव्यत्वोक्तिः
तद्व्याख्यापूर्वकमुपसंहारः असत्त्वाभिधाने पूर्वपक्षिणो व्याख्या
द्रव्यादिकार्यतयेष्टं सदप्यसदिति निरूपणम् तत्पुरुषापेक्षयाऽपि निरूपयति
स्ववचनविरोधदोषप्रसक्तेरिति वर्णनम् समवेतसामान्यापेक्षयाऽसदिति न युक्तमिति
सत्ताभावादिति हेतूपन्यासः निरूपणम्
सत्तासम्बन्धानुमानम् कथं तर्हि वक्तव्यमित्यत्र समाधिः
फलितार्थप्रदर्शनम् संस्तु सद्वानेवेति निरूपणम्
सत्तया सत्कार्यस्यारम्भकत्वापादनाय व्याप्तिप्रतिषेधद्वयार्थताहेतुप्रदर्शनम्
। प्रदर्शनम् सतो द्वैविध्येन सत्तापेक्षया सत्ताऽसदिति शङ्कनम्
तत्र दृष्टान्तोद्भावनम् सतो द्वैविध्यासिद्धिनिरूपणम्.
हेतूपदर्शनम् सम्पूर्ण निरतिशयता सदसतोरित्याख्यानम्
स्वबचनादिविरोधप्रदर्शनम्। खपुष्पस्य कारणासमवेतत्ये निबन्धनस्य पृच्छा
सत्तायाः स्वसम्बन्धात् प्राकार्यवदभावनिरूपणाय भद्रव्यत्वादिहेतूपन्यासः
६३३ ४
कारणत्वे हेतुवर्णनम् व्याख्यान्तरम्.
भावयितृत्वात् सत्तायाः कारणत्वकथनम् द्रव्यादीनां प्राक्सत्तासाधनम्
१२ स्वरूपसति सत्तासम्बन्धात् सत्त्वं समाधीयत प्रतिज्ञाहेत्वोावर्णनम्
६३४ १ इत्याशङ्कनम् कार्यस्य प्राक्सत्ववर्णनम्
अनारम्भकत्वे तस्या आधायकत्वमपि नेति समाधिः ६४० विपक्षेऽनिष्टापादनम्
अभावकत्वेऽपि कारणत्वसमर्थनम् प्राकार्यस्य सत्वे प्रत्यक्षविरोधाशनम्
अत्रार्थे प्रोक्तसंयोगदृष्टान्तसमर्थनम् प्रत्यक्षेणान्यथाभवनेऽतदनन्यथाभवनं
स्वभावसद्व्यतिरिक्तसत्त्वकरस्वात् सत्तायाः गृह्यत इति समाधिः
कारणत्वमेवेति निरूपणम् दृढीभूतघटदृष्टान्तः
, १५ तत्र तन्तुदृष्टान्तवर्णनम् सजातीयासजातीयेतरस्वभावभूतत्वहेतूपन्यासः ६३५ , कारणत्वात् सत्ताया द्रव्याद्यन्यतमत्वापादनम् ६०.१
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org