________________
द्वादशारनयचक्रम्
२२
सत्ताया द्रव्याद्यनतिरेकात् सम्पूर्णनिरतिशयं
तत्र वैशेषिकीयचोदना सम्यादीति निरूपणम्
६४१ ६ अतिशयाभावाद्विशेषणसम्बन्धमियमानुपपत्तिरेतद्व्याख्यानम्
| वेत्यभिधानम् उक्तार्थस्यानुमानेन साधनम्
एतत्परिहार्थवैशेषिकसमाध्युद्धावनम्. आकाशदृष्टान्तोद्भावनम्
६४२ २ कारणसामग्रीविशेषस्य नियामकत्वोक्तिः सत्तादिदृष्टान्तो वेति निरूपणम्
द्रव्यत्वनिलयननियामकत्वोपदर्शनम् स्वत एव सन्न सत्तयेति सत्तानिरासः
गुणस्वादिनिलयन नियामकत्वोपदर्शनम् द्रव्यत्वादीनामसत्त्वातिदेशः
अन्यत्रापि नियामकत्वप्रदर्शनम् सतः सत्करत्वपक्षेऽपि सत्तावैयर्थ्यमिति निरूपणम् अत्र प्रस्तुतनयस्योत्तरम् तम्याख्यानम्
स्वत एव कार्यस्य विशिष्टता त्वयैव प्रकाशितेति द्रव्यादिवत्सत्ताया अपि सत्त्वमन्यस्मादित्यनवस्थाया
निरूपणम्
६५०३ वैशेषिकसमाध्युद्भावनम्
६४३ २ मविशिष्टताऽप्यभ्युपगतेति निरूपणम् प्रदीपप्रकाशदृष्टान्तवर्णनम्
अशेषविनिर्मुक्तता कार्यस्य नेत्यपि त्ववैव भावितदार्शन्तिकद्रव्यादिवर्णनम्
मिति प्रतिपादनम् स्वभावसदपि कार्यमसत्कल्पमेवेत्यमिधानम् , १२
तम्याख्या सत्तासम्बन्धसाफल्यवर्णनम्
सजातीयवत् विजातीयेष्वपि द्रव्यत्वस्याविशिष्टवैशेषिकसमाधिनिरासः
६४४ २
तेत्यभिधानम् अवस्थावदृष्टान्तासत्त्वाभिधानम्
द्वयोर्बहुषु चेति वचनात्तुल्येऽशेषविशेषणाविप्रदीपप्रकाशस्थाप्यपरप्रकाश्यत्वाभिधानम्
____ निर्मुक्तत्ववर्णनम् इन्द्रियादीनामप्यपरप्रकाश्यत्व निरूपणम्
तदर्थव्यावर्णनम्
सम्बन्धिसम्बन्धव्यतिरेकेणापि कार्यस्याशेषस्वरूपप्रकाश्यानवस्थानिरूपणम्
६४५ . सत्ताया अप्यपरप्रकाश्यत्वादनवस्था दुर्वारेत्य
विशेषणवत्तापादनमकृतमिति कथनम् भिधानम्
कारणमहिमा द्रव्यत्वादिसम्बन्धो वस्तुमात्रस्य
जातिवत् स्वत एव विशिष्टस्येत्यभिधानम् ६५२ सत्ताया साङ्ख्यसम्मतप्रधानत्वापादनम्
" १२ विश्वरूपोपभोगप्रतिपादनार्थत्वहेतूद्भावनम्
एतस्य पूर्वपक्षस्य निराकरणम् कार्यस्य जन्मकालात् प्रागपि सत्त्वापादनम्
विशेषणसम्बन्धवैयोद्धावनम् अन्यथाऽनिष्टापादनम्
सामान्यस्य प्रकाशकं वस्वित्यापादनम् स्वभावसत्ता सम्बन्धिसत्तां नापेक्षत इति निरूपणम् ,,
विचित्रोपभोगक्रियाप्रसिद्ध्यर्थमपि सत्तादिसम्बन्धो कारणसमेवतकार्यस्य स्वतोऽसत्वे दोषप्रदर्शनम् ६४७
न भवतीत्यभिधानम् स्वतो निरुपाख्यत्वहेतुप्रदर्शनम्
वस्तुनः स्वत एवानुवृत्तव्यावृत्तरूपतया स्वत इति विशेषणप्रयोजनाभिधानम्
तत्प्रसिद्धिरिति निरूपणम्
६५३ ९ भव्यपदेश्यत्वहेतूद्भावनम्
उक्तन्यायस्यान्यत्राप्यतिदेशनम् अविशिष्टत्वहेतूद्भावनम्
, १२ स्वतःप्रकाशात्मकस्य वस्तुन एव सामान्यप्रकाशविपक्षे दोषाभिधानम्
कत्वमिति निरूपणम् कारणसामग्रीजन्यकार्यस्थामावधारणकर्तव्यता
तदर्थव्यावर्णनम् विषये तदुदितदोषतादवस्थ्यवर्णनम्
स्वयैवैवमभ्युपगत इत्यभिधानम्
६५४ ३ तव्याख्या
विशेषणसम्बन्धं विनापि वस्तुनः परस्परातिशयवस्तुस्वरूपप्रदर्शनम्
७ वत्त्वमिति तदभिप्रायप्रकाशनम्
४
.
0
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org