Book Title: Dharmpariksha Author(s): Yashovijay Publisher: View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'अभव्यानामनाभोगमिथ्यात्वमेव नाभिग्रहिकम् ' इति मत मपाकृत्य योग्यतानुसारेणाभिग्रहिकरूपव्यक्तमिथ्यालमपि' इति सिद्धान्तितम् / ....... ... ... 23 पूर्वपक्षिणा अव्यवहारित्वेन हेतुनाऽभव्यानामव्यक्तमिथ्यावसा. धनम्, अनन्तपुद्गलपरावर्तकालस्थायित्वेन अव्यवहारि- , खसाधनं च / ... .... .... 125 व्यावहारिकत्वेऽपि अनन्तपुद्गलपरावर्तभ्रमणसंभवात् अव्यवहारिकत्वस्य साधनमसंगतमिति प्रदर्शनम् / ...... अनाभिग्रहिकादीनामाशयभेदेन बहुभेदत्वोपदर्शनम्, गुरुत्व-लघुखयोः प्ररूपणम् च / .... .... मिथ्यासमन्दताकृतं माध्यस्थं नासत्पत्तिहेतुः। ... अज्ञातविशेषाणां प्राथमिकं धर्ममधिकृत्य अनाभिग्रहिक ___ गुणाधायकम् / .... .... .... 43 अत एव मिथ्यात्वेऽपिलब्धयोगदृष्टीनां प्रथममन्वर्थ गुणस्थानम् / असद्ग्रहन रास्यावेद्यसंवेद्यपदगतानामपि भावेन जैनत्वप्राप्तौ कारणत्वम् / ... 50 एतेषां भावजैनत्वे भावाज्ञाकारणत्वाद् द्रव्याज्ञाया अपि संभवः। 54 द्रव्याज्ञाया मार्गानुसारिभावो लक्षणम् / .... चरमे पुद्गल परावर्ते गुणवृद्धया मार्गानुसारिभावस्य प्रादुर्भावः / 59. मार्गानुसारिभावे चतुर्भङ्गीप्ररूषणा। .... 'मार्गानुसारिक्रियावान् ज्ञानदर्शनहीनश्च देशाराधकः' इति प्रथमभङ्गस्वामिनिरूपणम्। .... .... .... 73. 'वृत्तिकृन्मते प्रथमभस्वामो बालतपस्वी, अन्यमते गीतार्था निश्रितोऽगीतार्थः, संप्रदायबाह्यमते समग्रमुनिमार्गक्रि याधरः केवललिङ्गधारी मिथ्यादृष्टिः' इति मतत्रयम् / संप्रदायबागमतखण्डनम् / ... संप्रदायबाह्यमतखण्डने दोषान्तरम् / , अन्यदपि दोषान्तरम् / .... 1 For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 276