Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयानुक्रम गाया. ? ... विषयः पृष्ठं धर्मपरीक्षायाः प्रयोजनम् / ... ... .... .... . धर्मस्य लक्षणम् / परीक्षामूलत्वेन माध्यस्थस्य निरूपणम् / माध्यस्थस्य लक्षणम् / परपक्षपतितस्यैवोत्सूत्रभाषिणोऽनन्तसंसारनियमः, न तु स्वपक्षपतितस्य यथाछन्दादेरिति मतस्य निराकरणम् / तीर्थोच्छेदस्येव सूत्रोच्छेदस्योन्मागित्वम् / ...... उन्मार्गमाश्रितानामाभोगवतामनाभोगवतां नियमेनानन्त संसारः' इति मतस्य निरासः। स्थाछन्दस्य नियतोत्सूत्रमरूपणम, अत्रार्थे व्यवहारभाष्यस्य प्रामाण्यम् / थाछन्दस्य चारित्रविषयक गतिविषयकं चोत्सूत्रमरूपणम् / नियतोत्सूत्रनिमित्तं संसारानन्त्यम् ' इति मतस्य निरसनम् / 11 'तीबाध्यवसायनिमित्तसंसारानन्तता' इत्यस्योपपादनम् / . 11 कर्मण उत्कर्षतोऽपि असंख्येयकालस्थितिकत्वे कथमनन्तसंसारनियमः' इत्याशङ्कय ' अशुभानुबन्धयोगादनन्तसंसारिता' इति समाधानम् / .... शुभानुबन्धमूलत्वेन मिथ्यात्वस्य तद्भेदानामाभिग्रहिकादीनां निरूपणम् / अभिग्रहिकानाभिग्रहिकयोर्लक्षणम् / ___.... .... 20 अभिनिवेशिकलक्षणम्। .... सायिकलक्षणम् / . भगभव्ययोमिथ्यात्वमेदस्य योजनम् / 18 For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 276