Book Title: Dharmpariksha Author(s): Yashovijay Publisher: View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नद्युत्तारे आभोगाद् जलजीवविराधनायां सर्वविरतानां देश विरतिर्भवेद् इत्याक्षेपस्य समाधानम् / केवलिनो द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे न दोषः। 207 हिंसाचतुर्भडन्यनुसारेणैव द्रव्यहिंसया केबलिनो न दोषः। 208 अप्रमत्तादीनां सयोगिकेवलिचरमाणां हिसाया अभावः। 209 'हिंसान्वितयोगतो हिंसकभावो भवेद् ' इत्येतस्य तर्कस्य प्रशिथिलमूलत्वम् / .... 212 / 'अप्रमत्तानां हिंसान्वितयोगाभावादापादकासिद्धेर्न व्याप्ति साधकतर्कस्य शिथिलत्वम्' इत्याशङ्काया निरसनम् / ... 212 64 एजनादिक्रियाया आरम्भादिनियतवाद् अन्तक्रिया विरोधित्वेन केवलिनो द्रव्यहिंसायां न संदेहः। .... 214 केवलियोगस्यारम्भादियुतत्वं तच्छक्त्या, न तु साक्षादेव / 217 'केवलियोगेषु आरम्भस्वरूपयोग्यतासत्त्वेऽपि मोहनीयाभावेन नारम्भसंभवः' इत्याशङ्कामा निराकरणम् / .... 218 केवलिनोऽपि चलोपकरणत्वात्स्थूलक्रियारूपारम्भो नियतः। 220 साक्षादारम्भस्य कादाचित्कत्वेन न विरोधः। .... 222 आरम्भरूपनिमित्ते सदृशे उपादानकारणापेक्षो बन्धाबन्धविशेषः / 222 कायस्पर्शनिमित्तारम्भस्य कारणत्वमर्यादा कारकसंबन्धेन, न तु कर्तृकार्यभावसंबन्धेन / .... .... 226 यः पुनः शैलेश्यवस्थायां कर्तारं मशकादिजीवमधिकृत्य भ णति तस्य स्फुटातिप्रसंगः। ... .... 228 'सयोगिकेवलिनि शुभयोगत्वादेव जीवरक्षा, अयोगि केव लिनि तु योगाभावेन मशकादिधातो मशकादिकर्तृक एव' . इत्यभ्युपगमस्य निरसनम् / _ .... 229 'केवलिनो योगा एव जीवरक्षाहेतवः स्वरूपेण, व्यापारण वा' इति विकल्प्य दूषणम् / ... .. .... 231 74 केवलिना बादरवायुकायिकोद्धरणं नैव शक्यम् / .... 23276 For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 276