Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुल्लेवि तेण दोसै पक्खविसेसेण जा विसैमुत्ति। सा णिस्सियत्ति सु-तुत्तिपणं तं बिति मज्झत्था॥४॥ तुल्लेवित्ति / तेन-मध्यस्थस्य कुलादिपक्षपाताभावेन तुल्येऽप्युस्सूत्रभाषणादिके दोषे सति पक्षविशेषेण या विशेषोक्तिः-'स्वपक्षपतितस्य यथाछन्दस्यापरमार्गाश्रयणाभावान्न तथाविधदोषः, परपशपतितस्य तून्मार्गाश्रयणानियमेनानन्तसंसारित्वम्' इति,सा विशेषोक्तिनिश्रिता पक्षपातगर्भेति तां सूत्रोत्तीर्णामागमबाधितां अवते मध्यस्थाः। आगमे त्यविशेषेणैवान्यथावादिनामन्यथाकारिणां च महादोषः प्रदर्शितस्तत्कोऽयं विशेषो यत्परपक्षपतितस्यैवोत्सूत्रभाषिणोsनन्तसंसारित्वनियमो न तु स्वपक्षपतितस्य यथाछन्दारिति // 4 // . नन्वस्त्ययं विशेषो यत्परपक्षागतस्योत्सूत्रभाषिणो 'वयमेव जैना अन्ये तु जैनाभासाः' इत्येवं तीर्थोच्छेदाभिप्रायेण प्रवर्तमानस्य सन्मार्गनाशकत्वालियभेनान्तसंसारित्वम् , स्वपक्षगतस्य तु व्यवहारतो मार्गपतितस्य नायमभिप्रायः संभवति, तत्कारणस्य जैनप्रवचनप्रतिपक्षभूतापरमार्गस्याङ्गीकारस्याभावाद् इत्यत आहतित्थुच्छेओ व्व मओ सु-तुच्छेओवि हंदि उम्मग्गो। संसारो अ अणंतो भयणिजो तत्थ भाववसा // 5 // ____ तित्थुच्छेऔत्ति / तीर्थोच्छेद इव सूत्रोच्छेदोऽपि 'हंदि' इत्युपदर्शने उन्मार्ग एव मतः। तथा चोन्मार्गपतितानामुत्रसूत्रभाषणं यदि तीर्थोच्छेदाभिप्रायेणैवेति भवतो मतं तदोत्सूत्राचरणप्ररूपणप्रवणानां व्यवहारतो मार्गपतितानां यथाछन्दादीनामुत्सूत्रभाषणमपि सूत्रोच्छेदाभिप्रायेणैव स्या, विरुद्धमार्गाश्रणस्येव सूत्रविरुद्धाश्रयणस्यापि मार्गोच्छेदकारणस्याविशेषात् , तथा च द्वयोरप्युन्मार्गः समान एव / 4 तुल्येऽपि तेन दोषे पक्षविशेषेण या विशेषोक्तिः / सा निश्रितेति सूत्रोत्तीर्णा तां ब्रुवते मध्यस्थाः / / तीर्थोच्छेद इव मतः सूत्रोच्छेदोऽपि हंदि उन्मार्गः / संसारश्चानन्तो भजनीयस्तत्र भाववशाद् // 5 // For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 276