Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संभोगे ब्रूते-सर्वेऽपि पञ्चमहाव्रतधारित्वेन साधवः सांभोगिका इति / अकम्पिएअत्ति / विशिष्य विवृणोति किं वत्ति। किंवत्-केन प्रकारेणाकल्पिकेनागीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति / को वा कल्पिकन (अत्र गाथायां सप्तमी तृतीयार्थे ) गृहीते गुणो भवति ? नैव कशिद, उभयत्रापि शुद्धद्यविशेषात् / संभोएत्ति व्याचष्टे-पंचमहव्वयधारित्ति। पञ्चमहाव्रतधारिण: सर्वे श्रमणाः किं नैकत्र भुञ्जते ? यदेके सांभोगिका अपरे असांमोगिका क्रियन्ते इति / इत्येवमुपदर्शितप्रकारेणानालोचितगुणदोषो यथाछन्दश्चरणविषये वितथवादी।। . अत ऊर्ध्वं तु गतिषु वितथवादिनं वक्ष्यामि-खेत्तगओ यत्ति। स यथाछन्दो गतिष्वेवं प्ररूपणां करोति–एगो गाहावई / तस्स तिगे पुत्ता / ते सवेवि खित्तकम्मोवजीविणो पियरेण खित्तकम्मे णिओइया / तत्थेगो जहाणतं करेइ / एगो अडविं गओ देसं देसेण हिंडइत्ति / एगो जिमिडं देवकुलादिसु अच्छति / कालंतरेण तेसि पिया मओ / तेहिं सम्बंषि पितिसंतियं तिकाउं समं विभत्तं / तेसिं जे एक्केणं उवजिअं तं सवसिं सामन्त्रं जायं / एवं अन्हं पिया तित्थयरो तस्संति उवदेसेणं सव्वेवि समणा कायकिलेसं कुवति / अम्हे ण करेमो / जं तुझेहिं कय तं अम्हं सामनं / जहा तुम्भे देवलोग मुकुलपञ्चायाति सिद्धिं या गच्छह तहा अम्हेवि गच्छिस्सामोति"। एष गाथाभावार्थः। अक्षरयोजनिका त्वियम्-एकः पुत्रः क्षेत्रं गतः। एकोऽटवीदेशान्तरेषु परिभ्रमतीत्यर्थः। अपर एकस्तत्रैव सतिष्ठते / पितरि च मृते धनं सर्वेषामपि समानम् / एवमत्रापि मातापितृस्थानीयस्तीर्थकरः, क्षेत्रं क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्तां यूयमिव युष्मदुपार्जनेन वयमपि गमिष्याम इति / - तदेवं यथाछंदस्याप्युत्सूत्रप्ररूपणाव्यवस्थादर्शनात्कयमेवमर्वाग्रहशा निर्णीयते-यदुत मार्गपतितस्य यथाछन्दस्य कस्यचिदनाभोगा 1 एको गाथापतिः / तस्य त्रयः पुत्राः / ते सर्वेऽपि क्षेत्रकोपजोषिनः पित्रा क्षेत्रकर्मणि नियोजिताः / तत्रैको यथाऽऽक्षप्तं करोति / एकाऽटवां गतो वेशदेशान्तरेषु ममति / एको जिमिस्वा देवकुलादिष्वास्ते। कालान्तरेण तेषां पिता मृतः। तः सर्वमपि पितृसत्कंत्रीकृत्य समं विभक्तम् / तेणं यदेकेनोपार्जितं तत्सर्वेषां सामान्यं जातम् / एवंमस्माकं पिता तीर्थकरः, तस्येत्युपदेशेन सर्वेऽपि भ्रमणाः कायक्लेशं कुर्वन्ति / वयं न कुर्मः। यद्युप्माभिः कृतं सदस्माकं सामान्यम् / यथा यूयं देवलोकं सुकुलप्रत्यावाप्ति सिद्धि वा गच्छत, तथा षयमपि गमिप्याम इति / For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 276