Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलं मध्यस्थत्वमेव जिनोक्तम् , अज्ञातविषये माध्यस्थादेव हि गलितकुतर्कग्रहाणां धर्मवादेन तत्वोपलम्भप्रसिद्धेः / ननु सदसद्विषयं माध्यस्थ्यं प्रतिकूलमेव / तदुक्तम्"सुनिश्चितं मत्सरिगो जनस्य न नाथमुद्रामतिशेरते ते.। माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः" // इति कथं तद्भवद्भिः परीक्षानुकूलमुच्यते ? इति चेत् / सत्यम् , स्फुटातिशयशालिपरविप्रत्तिविषय पक्षद्वयान्यतरनिरिणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि वाभ्युपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य तदनुकूलत्वात् // 2 // अथ मध्यस्थः कीदग्भवति ? इति तल्लक्षणमाह-- मज्झत्थोअअणिस्सियववहारीतस्स होइ गुणपक्सो णो कुलगगाइणिस्सा इय ववहारंमि सुपसिद्धं // 3: मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्याहारी च / तत्र निश्रा रागः, उपश्रा च द्वेष इति रागद्वेषरहितशारप्रसिद्ध भाव्यानाभाव्यसाधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारी त्यर्थः / अत एव तस्य मध्यस्थस्य गुणपक्षो ‘गुणा एवादरणीयाः' इत्यभ्युपगमो भवति, न तु कुलगणादिनिश्रा-निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छाइनयाऽसद्भूतगुणोद्धावनया च पक्षपातरूपा। तथा कुलगणादिना विसशस्यासद्भूतदोषोद्भावनया सद्भुतजुण:च्छादनयाऽपि चोपाऽपि न भवति इत्यपि द्रष्टव्यमित्येतद् व्यवहार ग्रन्थे सुप्रसिद्धम् , निश्रितोपश्रितव्यवहारकारिणः सूत्रे महाप्रायश्चित पदेशात् // 3 // ... इत्थं च मध्यस्थस्यानिश्रितव्यवहारित्वाद् यत्कस्यचिदभिनिषिटस पक्षपातवचनं तन्मध्यस्थैर्नाङ्गीकरणीयमित्याह मध्यस्थश्चानिश्रितव्यवहारी तस्य भवति गुणपक्षः / नो कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् // 3 // * ' विषये ' इति कपुस्तके। For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 276