Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पणमियत्ति। प्रणम्य-प्रकर्षेण भक्तिश्रद्धाऽतिशयलक्षणेन नत्वा पार्वजिनेन्द्रम् , अनेन प्रारिप्सितप्रतिबन्धकदुरितनिरासार्थ शिष्टाघरपरिपालनार्थं च मङ्गलमाचरितम् / धर्मस्य धर्मत्वेनाभ्युपगतस्य, परीक्षाविधिम्-अयमित्थंभूतोऽनित्यंभूतो वेति विशेषनिर्धारणप्रकारं समक्ष्ये। प्रेक्षावत्प्रवृत्त्युपयोगिविषयाभिधामप्रतिज्ञेयम् / प्रयोजनादयस्तु सामर्थ्यगम्याः, धर्मप्रतिपादकस्यास्य ग्रन्थस्य धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमत्त्वादिति / किंभूतं धर्मपरीक्षाविधिम् ? गुरुपरिपाटीशुद्धम्-अविच्छिन्नपूर्वाचार्यपरम्परावचनानुसरणपवित्रम् , तथाऽऽगमयुक्तिभ्यां-सिद्धान्ततर्काभ्यामविरुद्धमवाधितार्थम् / एतेनाभिनिवेश मूलकस्वकपोलकल्पनाशङ्का परिहृता भवति / इयं हि ज्ञानांशदुर्विदग्धानामैहिकार्थमात्रलुब्धानां महतेऽनर्थाय / यावानेव ह्यर्थः सुनिश्चिनस्तावानेवानेन निरूपणीयः, न तु कल्पनामात्रेण यत्तदसंबद्धप्रलापो विधेय इति मध्यस्थाः / अत एव चिरप्ररूढमप्यर्थ कल्पनादोषभोरवो माहत्य दूषयन्ति गीतार्थाः। तदुक्तं धर्मरत्नप्रकरणे जेच ण सुत्तेहिं विहियं णय पडिसिद्धं जणमि चिररूढं / समइविगप्पिअदोसा तंपि ण दूसंति गियत्था / सतच माध्यस्थमेव धर्मपरीक्षायां प्रधानं कारणमिति फलितम् // 1 // एतदेव आहसो धम्मो जो जीवं धारेइ भवण्णवे निवडमाणं। तस्स परिक्खामूलं मज्झत्थत्तं चिय जिणुत्तं // 2 // . सो धम्मोत्ति / यो भवार्णवे निपतन्तं जीवं क्षमादिगुणोपष्टम्भहालेन धारयति स धर्मो भगवत्प्रणीतः श्रुतचारित्रलक्षणस्तस्य परीक्षा 2 स धर्मो यो जीवं धारयति भवार्णवे निपतन्तम् / तस्य परीक्षामूलं मध्यस्थत्वमेव जिनोक्तम् / / 1 या न सूत्रैर्विहितं न च प्रतिषिद्धं जने चिररूढम् / स्थमतिविकस्पितदोषास्तदपि न दूषयन्ति गोतार्थाः // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 276