Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'मरीचिवचनं नोत्सूत्रं, किन्तूत्सूत्रमिदं' इति पूर्वपक्षस्त त्खण्डनं च। .... .... .... ... 130 'उत्सूत्रं त्याज्यम्, गुणानुमोदना च कर्तव्या सर्वेषामपि' / ... इत्युपसंहारः। ..... .... ... .... 153 सूत्रभाषकाणां गुणः। हृदयस्थितस्य भगवतोऽनर्थनिवारकत्वम् / .... .... 153 'केवलिनो योगात्कदाचिदपि कायवधो न भवति ' इति / कुविकल्पोपदर्शनम् / .... ..... ... 154 अस्य कुविकल्पस्य खण्डनम् / ... .... .... 154 हिंसाया गर्हणीयखाद् भगवतस्तदभावसिद्धिमाशङ्कय तत्खण्डनम्। 156 'वीतरागो न किञ्चिद् गर्हणीयं करोति' इति यद् भणितं तदकरणनियमापेक्षं न तु द्रव्यहिंसाभावसापेक्षम् / .... 162 वीतरागशब्देन क्षीणमोह एव ग्राह्यः; न तूपशान्तमोहः। 163 यदि क्षीणमोहे गर्दा विषयस्य द्रव्याश्रवस्याभावस्तर्हि तत्रार्थतोऽ गर्हणीयभावरूपं पापं स्वीकर्तव्यम् / .... .... 163 द्रव्यास्रवस्य मोहजन्यत्वमेव व्यक्त्या निराकरोति। ... 164 प्रमत्तस्य आरम्भिकीक्रियाया न जीवघातजन्यत्वं, किन्तु / प्रमत्तयोगजन्यखम्। .... ... .... 165 प्रमादस्य अष्टौ भेदाः। .... ... .... .... 165 केवलिनो द्रव्य हिंसायां परापादितरौद्रध्यानप्रसङ्ग परिहारः। 166 भगवतो द्रव्यपरिग्रहे अपवादस्वीकारे तक मते प्रतिज्ञाहानिः, अशुभयोगप्रसङ्गश्च / .... . ... 168 आनुषङ्गिकहिंसया जिनस्य दोष भणतस्तव मते साधूनामपि __ आभोगाद् नद्युत्तारादेरनुपपत्तिः। ... ... 179 नद्युत्तारादौ जलजीवानामनाभोगं वदतो निर्विचारत्वम् / / जलजीवानामनाभोगस्वीकारे दूषणम् / ... विशेषावश्यके जीवरक्षाविषयकप्रयत्नेनैव स्वान्तःशुद्धरहिंसाया उपपादनम् / . ... 190 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 276