Book Title: Descriptive Catalogue Of Manuscripts Vol 26
Author(s): P K Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 229
________________ 216 Ends No. 27 of Vis.,, No. 28 of Vis. No. 28 of Vis. - Begin's - ( Comm.) fol. 18 Upanisads Age - Modern. Author of Comm. - Samkarānanda. Begins - ( Text) fol. 16 93 All these works are independent and bear separate numbers and separate pagination though all these are tied in one bundle; complete. 99 (Text) fol. 43b [1004 Atharvaśiropanisad with Dīpikā. Atharvaśikhopaniṣad with Dipikā. Jābālopaniṣad With Dīpikā. हरिः ॐ ॥ ब्रह्मवादिनो वदंति किं कारणं ब्रह्म कुत स्म जाता जीवाम केन क्व च संप्रतिष्ठाः ॥ etc. Ends (Comm.) श्रीगणाधिपतये नमः ॥ श्वेताश्वतरमंत्राणां ब्रह्मार्थीपनिषद्विरां ॥ पुण्यकृत्पुण्यतीर्थानां अर्थमा विष्करोम्यहं ॥ १ ॥ etc. यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ तस्यैते कथिता ह्यर्थाः प्रकाशते महात्मनः ॥ प्रकाशते महात्मन इति ॥ इति श्वेताश्वोपनिषदि षष्ठोध्यायः ॥ छ ॥ छ ॥ छ ॥ - fol. 43b तस्य गुरुभक्तस्य एते कथिता हि उक्ताः प्रसिद्धाः । उपायोपायभूताः प्रत्यक्षा इव अर्थाः विषयप्रयोजनरूपाः प्रकाशते । इदमनेनेत्थमिति प्रतीयते महात्मनः । महान्गर्वादिरहितः आत्मांतःकरणं यस्य स महात्मा तस्य इति उपनिषसमाप्तौ ॥ छ ॥ योस्तिस्युरन्नविरतं हृदयाब्जमध्ये हंसो नृकात्यारमदो विगा ॥ बिबनमुं भेदमनीशमीशः प्रीतः स भूयादमुना कृतेन ॥ १ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यानंदात्मपूज्यपादशिष्यस्य शंकरानंदभगवतः कृतौ श्वेताश्वतरोपनिषद्दीपिकायां षष्ठोध्यायः ॥ मंथसंख्या मूळ १४५ टीका १२७५ पत्रे ४४.

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274