Book Title: Descriptive Catalogue Of Manuscripts Vol 26
Author(s): P K Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 268
________________ 1070] Upanipads 255 Description - See No. 31 (1) / A 1811-83; Nilarudropanişad. Author of Comm. - Narayana. Begins (Text)-fol. 27a अथ हंसोपनिषत् ॥ओं गौतम उवाच॥ भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ etc. Begins (Comm.)-fol. 27a श्रीगणेशाय नमः ॥अथ हंसोपनिषत् ॥ हंसोपनिषदं विद्यादृष्टत्रिंशत्तमी ततो।। अथ वर्णे चतुःखंडां हंसज्ञानपटीयसां ॥ शास्त्रतो ब्रह्मणि ज्ञाते सति तत्साक्षात्कारायोपाय उपदिश्यते etc. Ends (Text)- fol. 30a स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरंजनः ॥ शांतः प्रकाशित इत्योवेदप्रवचनं । वेद प्रवचनमिति ॥ इत्यथर्ववेदे हंसोपनिषत्समाप्ता॥ द्विचत्वारिंशत् ॥४२॥ राम राम ॥ Ends (Comm.)- fol. 31a ॐ काराञ्च तिस्रो न्याहृतयः ताभ्यस्निपदा त्रिभ्य पदेभ्यस्त्रयो वेदाः वेदेभ्यो लोकत्रयमिति ॥ द्विरुक्तिः समाप्त्यर्था ॥ नारायणेन रचिता श्रुतिमानोपजीविना ॥ भस्पष्टपदवाक्यानां योगतत्वस्य दीपिका ॥ इति हंसोपनिषद्दीपिका समाप्तः ।। श्रीसीतारामचंद्रार्पणमस्तु ॥ श्री॥ श्रीलक्ष्मीकांतार्पणमस्तु । श्रीपार्वतीशंकरार्पणमस्तु ॥ मारुती प्रसन्॥ छ । छ॥छ। हंसोपनिषद्दीपिका No. 1070 Size - 10s in. by 4g in. Hassopanişaddipikā 233 (37) 1882-83

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274