Book Title: Descriptive Catalogue Of Manuscripts Vol 26
Author(s): P K Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 269
________________ 256 Upanigads [1071 Extent - 539a to 5446 leaves; 10 lines to a page ; 35 letters to a line. Description- See No. 233 (1)/1882-83: Mundakopanisaddipika. Begins — fol. 539a हंसोपनिषदं विद्यादृष्टत्रिंशत्तमी ततौ । भाथर्वणे चतुःखंडां हंसज्ञानपटीयसीं। शास्तो ब्रह्मणि जाते सति तत्साक्षात्कारायोपाय उपदिश्यते तत्रापि प्रामाण्यदाढायाख्यायिकारभ्यते etc. Ends - fol. 5446 स च शुद्धब्रह्मवाची तत्प्रतीकश्चतुकाराच्चतस्रो व्याहृतयः ताभ्यस्निपदा त्रिभ्योः पदेभ्यस्त्रयो वेदाः वेदेभ्यो लोकत्रयमिति । द्विरुक्तिः समाप्त्यर्थ ॥ नारायणेन रचिता श्रुतिमात्रोपजीवीना अस्पष्टपदवाक्यानां हंसोपनिषद्दीपिका ॥ ३८ ॥ इति हंसोपनिषद्दीपिका समाप्ता ॥ छ । हनुमदुपनिषद् Hanumadupanişad No. 1071 ___133 (57) 1880-81 Size-81 in. by43 in. Extent - 1910 to 193a leaves ; 10 lines to a page; 20-22 letters to a line. Description - See No. 133 (1)/1880-81; Mundakopanisad. Begins - fol. 1910 ॐ नमः श्रीब्रह्मवेदाय ॥ ॐ॥सनकादयो योगीद्रा अन्ये च ऋषयस्तथा।। प्रल्हादा विष्णुभक्ता हनुमंतमिदं जगुः ॥१॥ वायुपुत्र महाबाहो किं तत्वं ब्रह्मवादिनां । पुराणेष्वष्टादशत्सुस्मृतिष्वष्टादशस्वपि ॥२॥ etc. Ends-fol. 193a स होवाच हनुमान् बिभीषणोक्तरामपरिचार्यायां सप्तसहस्राणि संस्कृतवाक्यानि सप्तसहस्राणि गद्यानि पंचशतान्यार्या अष्टौ सहस्राणि श्लोकाश्चतुर्वि

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274