Book Title: Descriptive Catalogue Of Manuscripts Vol 26
Author(s): P K Gode
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 244
________________ 10301 Upanigads 231 Extent -127a to 129a leaves%3 16-17 lines to a page3; 30-32 letters to a _line. Description - See No. 14 (1) | A 1883-84 : Ramapurvatāpanlyo. panişad. Author - Narayana. Begins - fol. 127a ___वंधादिमायापर्यंतलक्षणं तैत्तिरीयके सर्वोपनिषदा सारेः सप्तत्रिंशे चतुर्दशे १ अयोविंशतेरर्थानामादौ स्वरूपलक्षणप्रश्ने वंधस्वरूपं तावताहात्मेश्वर इति etc. Ends - fol. 129a ईशी तादृशीति निर्वक्तुमशक्या सा माया माशब्दो निषेधे याशब्दः प्राप्तौ प्राप्तापि यासती मा नास्ति सा माया । नारायणेन रचिता श्रुतिमानोपजीविना भस्पष्टपदवाक्यानां सर्वोपनिषद्दीपिका इति सर्वोपनिषद्दीपिका समाप्ता सर्वोपनिषत्सार Sarvopanişadsāra No. 1030 10 (39) 1882-83 Size - 103 in. by 68 in. Extent-74b to 75b leaves%3; 12 lines to a page; 32-35 letters to a line. Description - See No. 10 (1)/1882-83 : Mundakopanisad. Begins - fol. 740 ___ कथं बंधः कथं मोक्षः का विद्या काविद्येति जाग्रत्स्वमषुसुप्तं तुरीयं च कथमयमन्त्रमयः प्राणमयः मनोमयः विज्ञानमय आनंदमयः कथं कर्ता जीव: क्षेत्रज्ञः साक्षी कूटस्थोंतर्यामी कथं प्रत्यगात्मा परमात्मा आत्मा माया चेति कथमात्मेश्वरः । etc. Ends-fol.750 अनादिरंतर्वर्ती प्रमाणाप्रमाणसाधारणासती नासती न सदसती स्वयमधिकाद्विकारहेतौ निरूप्यमाणेऽ असती अनिरूप्यमाणे सती लक्षणसती लक्षणशून्या सा मायेत्युच्यते ॥४॥ इति सर्वोपनिषत्सारसमाप्तं ॥ ३८ ॥

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274