Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 9
________________ (Gītā chanda) Kahi hai ayānā vastu chīnē, bāṁdha māra bahuvidhi kare | Ghara tem nikāre tana vidāre, baira jo na tahāñ dhare || Taim karama pūraba kiyē khõțē, sahe kyām nahim jīyarā Ati krõdha-agani bujhāya prānī, sāmya-jala lē sīyarā || Om hrīm śrī uttamakşamādharmāngāya arghyam nirvapāmīti svāhā |7|| मान महा विषरूप, करहि नीच-गति जगत्में | कोमल-सुधा अनूप, सुख पावे प्रानी सदा || उत्तम-मार्दव-गुन मन माना, मान करन को कौन ठिकाना | बस्यो निगोद माहि तें आया, दमड़ी-रूकन भाग बिकाया || रूकन बिकाया भाग वशतें, देव इकइंद्री भया | उत्तम मुआ चांडाल हूवा, भूप कीड़ों में गया || जीतव्य जोवन धन गुमान, कहा करे जल-बुदबुदा | करि विनय बहु-गुन बड़े जन की, ज्ञान का पावें उदा || ओं हीं श्री उत्तम मार्दव धर्मांगाय अयं निर्वपामीति स्वाहा ।। Māna mahā visarūpa, karahi nīca-gati jagat mēm | Komala-sudhā anūpa, sukha pāvē prānī sadā ||| Uttama-mārdava-guna mana mānā, māna karana kā kauna thikānā || Basyō nigāda māhi teṁ āyā, damarī-rūkana bhāga bikāyā || Rūkana bikāyā bhāga vašatem, dēva ika’indrī bhayā | Uttama mu'a candala huva, bhupa kirom mem gaya || Jītavya jāvana dhana gumāna, kahā kare jala-budabudā | Kari vinaya bahu-guna barē jana kī, jñāna kā pāvem udā || Om hrīm śrī uttama mārdava dharmāngāya arghyaṁ nirvapāmīti svāhā |2||

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92