Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 82
________________ Atrā tistha tistha tha: tha: (Sthapanam)| ‘Om hrīm śrī samyagdarśana-samyagjñāna samyakcāritrarūpa-ratnatrāya! Atrā mama sannihito bhava bhava vasat! (sannidhikaraṇam) नीर सुगन्ध सुहावनो, पदम-द्रह को लाय | जन्म-रोग निरवारिये, सम्यक्-रत्न लहाय || क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय| क्षमा गहो.....|| ओं ह्रीं श्री निशंकितांगाय नमः, निकांक्षितांगाय नमः, निर्विचिकित्सांगाय नम:, निर्मूढ़तायै नमः, उपगूहनांगाय नमः, स्थितिकरणांगाय नमः, वात्सल्यांगाय नमः, प्र भावनांगाय नमः, व्यंजनव्यंजिताय नमः,अर्थसमग्रयाय नमः, तदुभय- समग्रयाय नमः, कालाध्ययनाय नमः, उपध्यानोपन्हिताय नमः, विनयलब्धि-सहिताय नमः, गुरुवादापन्हवाय नमः, बहुमानोन्मानाय नमः, अहिंसाव्रताय नमः, सत्यव्रताय नमः, अचौर्यव्रताय नमः, ब्रह्मचर्यव्रताय नमः, अपरिग्रहव्रताय नमः, मनोगुप्त्यै नम:, वचनगुप्त्यै नमः, कायगुप्त्यै नमः, ईर्यासमित्यै नमः, भाषासमित्यै नमः, एषणासमित्यै नमः, आदाननिक्षेपणसमित्यै नमः, प्रतिष्ठापनासमित्यै नमः जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामी तिस्वाहा ।१। Nīra sugandha suhāvanā, padama-draha kā lāya | ___ Janma-roga niravariye, samyak-ratna lahāya || Kșamā gaho ura jīvaļā, jinavara-vacana gahāya | Om hrīm śrī nišankitāngāya nama:, Nikānksitāngāya nama:, Nirvicikitsāngāya nama:, Nirmurhatāyai nama:, Upaguhanāngāya nama:, Sthitikaraṇāngāya nama:, Vātsalyāngāya nama:, Prabhāvanāngāya nama:, Vyanjanavyanjitāya nama:, Arthasamagrāyaya nama:, Tadubhayasamagrāyaya nama:, Kālādhyayanāya nama:, Upadhyānōpanhitāya nama:, Vinayalabdhi – sahitāya nama:, Guruvādāpanhavāya nama:, Bahumānānmānāya nama:, Ahinsāvratāya nama:, Satyavratāya nama:, Acauryavratāya nama:, Brahmacaryavratāya nama:, Aparigrahavratāya nama:, 82

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92