Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown
View full book text
________________
Hāțakamaya dīpaka raco, bāti kapūra sudhāra | Sodhita ghyta kara pujiye, moha-timira niravara || Ksama gahi ura jivara, jinavara-vacana gahāya |
Om hrīm śrī aștāngasamyagdarśanaaștāngasamyagjñāna-trāyādaśavidh-samyakcăritrebhyo mōhāndhakāra-vināšanāya dīpaṁ nirvapāmīti svāhā |6||
कृष्णागर करपूर हो, अथवा दशविध जान | जिन-चरणन ढिंग खेइये, अष्ट-करम की हान ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो........|| ओं ह्रीं श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रयोदशविध्-सम्यक्चारित्रेभ्यो
अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७/
Kșşņāgara karapūra hō, athavā daśavidha jāna | Jina-caranana dhinga khe'iye, asta-karama ki hāna || Kșamā gaho ura jīvarā, jinavara-vacana gahāya |
Om hrīm śrī aștāngasamyagdarśana
aștāngasamyagjñāna-trāyādaśavidhsamyakcăritrebhyo aștakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7||
केला अम्ब अनार फल, नारिकेल ले दाख | अग्र धरूं जिनपद तने, मोक्ष होय जिन भाख ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय| क्षमा गहो.........|| ओं ह्रीं श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रयोदशविध-सम्यक्चारित्रेभ्यो
मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Kēlā amba anāra phala, nārikēla lē dākha | Agra dharum jinapada tanē, mākṣa hoya jina bhākha || Ksamāgaho ura jivara, jinavara-vacana gahāya |
Om hrīí śrī aştāngasamyagdarśana
aștāngasamyagjñāna-trāyādaśavidhsamyakcăritrõbhyo mākṣapaphala-prāptay?
paphalam nirvapāmiti svāhā |8|
85

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92