Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown
View full book text
________________
जल-फल आदि मिलायके, अरघ करो हरषाय | दु:ख-जलांजलि दीजिए, श्रीजिन होय सहाय ||
क्षमा गहो उरजी वड़ा, जिनवर-वचन गहाय | ओं ह्रीं श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रायोदशविध-सम्यक्चारित्रोभ्यो
अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा ।९।
Jala-phala ādi milāyakē, aragha karā haraşāya |
Du:Kha-jalāñjali dīji’ē, śrījina höya sahāya || Ksama gahi ura jivara, jinavara-vacana gahāya |
Om hrīm śrī aștāngasamyagdarśanaaștāngasamyagjñāna-trāyādaśavidh-samyakcāritrebhyo anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9||
जयमाला Jayamala
(दोहा) उनतिस-अंग की आरती, सुनो भविक चित लाय | मन वच तन सरधा करो, उत्तम नर-भव पाय ||१||
(doha) Unatisa-anga kī āratī, sunā bhavika cita lāya| Mana vaca tana saradhā karā, uttama nara-bhava pāya ||1||
(चौपाईछन्द) जैनधर्म में शंक न आने, सो नि:शंकित गुण चित ठाने | जप तप का फल वाँछे नाहीं, नि:कांक्षित गुण हो जिस माँहीं ||२||
___ (Caupai chanda) Jainadharma mēm šanka na āne,
so ni:Sankita guna cita thane | Japa tapa kā phala vāńchē nāhīm, ni:Kanksita guna ho jisa mamhim ||2||
86

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92