Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 7
________________ नेवज विविध निहार, उत्तम षट्-रस संजुगत | भव- आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५। Nēvaja vividha nihāra, uttama sat-rasa sañjugata | Bhava-ātāpa nivāra, dasa- laksana pūjum sada || Om hrim śrī uttamakṣamādi-daśalakṣaṇadharmāya kṣudharōga-vināšanāya naivēdyaṁ nirvapamiiti Svāhā |5| बाति कपूर सुधार, दीपक-जोति सुहावनी | भव- आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा । ६ । Bāti kapūra sudhāra, dīpaka-joti suhāvanī | Bhava-ātāpa nivāra, dasa- laksana pūjum sadā || Om hrim śrī uttamakṣamādi-daśalakṣaṇadharmaya mōhāndhkāra-vināśanāya dīpaṁ nirvapamiiti Svāhā |6| अगर धूप विस्तार, फैले सर्व सुगंधता | भव- आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा |७| Agara dhūpa vistāra, phailē sarva sugandhata | Bhava-ātāpa nivāra, dasa laksana pūjum sada || Om hrim śrī uttamakṣamādi-daśalakṣaṇadharmāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7| फल की जाति अपार, घ्राण-नयन-मन-मोहने | भव-आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८। Phala kī jāti apāra, ghrāna-nayana-mana-mohanē | Bhava-ātāpa nivāra, dasa laksana pūjum sada || Om hrim śrī uttamakṣamādi-daśalakṣaṇadharmāya mōkṣaphala-prāptayē phalam nirvapamiiti Svāhā |8| 7

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 92