Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown
View full book text
________________
वच-झूठ-सेती नरक पहुँचा, सुरग में नारद गया || ओं ह्रीं श्री उत्तम सत्यधर्मांगाय अर्घ्य निर्वपामीति स्वाहा ।।।
Kathina-vacana mata bāla, para-nindā aru jhūtha taja |
Sāñca javāhara khõla, satavādī jaga mēm sukhī || Uttama-satya-varata pālīje, para-viśvāsaghāta nahim kīje | Sāñcē-jhūthē mānuşa dēkho, āpana-pūta svapāsa na pēkho || ___Pekho tihāyata purusa samce, ko daraba saba diji' |
Munirāja-śrāvaka kī pratișthā, sāñca-guņa lakha lījiyē ||| Ūńcē sinhāsana baithi vasu-npa, dharama kā bhūpati bhayā| Vaca-jhūtha-sētī naraka pahuscā, suraga mēm nārada gayā ||
Om hrīm śrī uttama satya dharmāngāya
arghyaṁ nrvaipāmīti svāhā |4
धरि हिरदै संतोष, करहु तपस्या देह सों |
शौच सदा निरदोष, धरम बड़ो संसार में || उत्तम शौच सर्व-जग जाना, लोभ पाप को बाप' बखाना |
आशा-पास महादु:खदानी, सुख पावे संतोषी प्रानी || प्रानी सदा शुचि शील-जप-तप, ज्ञान-ध्यान प्रभाव तें | नित गंग जमुन समुद्र न्हाये, अशुचि-दोष स्वभाव तें || ऊपर अमल मल-भर्यो भीतर, कौन विधि घट शुचि कहे |
बहु देह मैली सुगुन-थैली, शौच-गुन साधु लहे || ओं ह्रीं श्री उत्तम शौच धर्मांगाय अर्घ्य निर्वपामीति स्वाहा ।५।
Dhari hiradai santāşa, karahu tapasyā dēha sõm |
Sauca sada niradosa, dharama baro sansara mem || Uttama sauca sarva-jaga jānā, lõbha 'pāpa ko bāpa' bakhānā |
Āśā-pāsa mahādu:Khadānī, sukha pāvē santosī prānī || Prānī sadā śuci śīla-japa-tapa, jñāna-dhyāna prabhāva tem | Nita ganga jamuna samudra nhāyē, aśuci-dõşa svabhāva teṁ || Ūpara amala mala-bharyo bhītara, kauna vidhi ghata suci kahe
11

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92