Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown
View full book text
________________
'Om hrī śrīpañcamērusambandhi
assi jinacaityālayastha-jinabimbēbhya: Aştakarma-dahanāya dhūpam nirvapāmīti svāhā |7||
सुरस सुवर्ण सुगंध सुभाय, फल सों पूजू श्रीजिनराय | महासुख होय, देखे नाथ परमसुख होय || पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम | महासुख होय, देखे नाथ परमसुख होय ||
ओं ह्रीं श्रीपंचमेरुसम्बन्धिअस्सी जिन चैत्यालयस्थ-जिनबिम्बेभ्य:
मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Surasa suvarṇa sugandha subhāya, phala som pūjooń śrījinarāya |
Mahāsukha hāya, dēkhē nātha paramasukha höya || Pāñcom mēru assi jinadhāma, saba pratimājī kā karoon praņāma | Mahāsukha hõya, dēkhē nātha paramasukha hõya ||
‘Om hrīm śrīpañcamērusambandhi
assi jinacaityālayastha-jinabimbēbhya: Mākṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8||
आठ दरबमय अरघ बनाय, ‘द्यानत' पूजू श्रीजिनराय | महासुख होय, देखे नाथ परमसुख होय || पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम | महासुख होय, देखे नाथ परमसुख होय ||
ओं ह्रीं श्रीपंचमेरुसम्बन्धिअस्सी जिनचैत्यालयस्थ-जिनबिम्बेभ्य: __ अनर्घ्य पद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा ।९।
Ātha darabamaya aragha banāya, 'dyānata' pūjoom śrījinarāya |
___Mahasukha hāya, dekhe natha paramasukha hoya || Pāñcām mēru assi jinadhāma, saba pratimājī kā karoon praņāma | Mahāsukha hāya, dēkhē nātha paramasukha höya ||
'Om hrīm śrīpañcamērusambandhi
assi jinacaityālayastha-jinabimbēbhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā 191
40

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92