Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 67
________________ दीप-जोति तम-हार, घट-पट परकाशे महा | सम्यक्चारित सार, तेरहविध पूजू सदा || ओं ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६। Dipa-joti tama-hara, ghata-pata parakase maha | Samyakcārita sāra, tērahavidha pūjuṁ sadā || Om hrīm śrī trāyādaśavidha-samyakcāritrāya mōhāndhakāra-vināšanāya dīpam nirva. Svāhā 16|| धूप घ्रान-सुखकार, रोग विघन जड़ता हरे | सम्यक्चारित सार, तेरहविध पूजू सदा || ओं ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७। Dhūpa ghrāna-sukhakāra, rõga vighana jațatā harē | Samyakcārita sāra, tērahavidha pūjuṁ sadā || Om hrīs śrī trāyādaśavidha-samyakcāritrāya astakarma-dahanāya dhupam nirvapāmiti svāhā |7| श्रीफल आदि विथार, निहचै सुर-शिव-फल करे | सम्यक्चारित सार, तेरहविध पूजूं सदा || ओं ह्रीं श्री त्रायोदशविध-सम्यक्चारित्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८। Śrīphala ādi vithāra, nihacai sura-śiva-phala kare | Samyakcărita sāra, tērahavidha pūjum sadā || Om hrīm śrī trāyādaśavidha-samyakcāritrāya moksaphala-prāptaye phalam nirvapamiti svāhā |8| जल गंधाक्षत चारु, दीप धूप फल फूल चरु | सम्यक्चारित सार, तेरहविध पूजू सदा || ओं ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा ।९। Jala gandhākṣata cāru, dīpa dhūpa phala phūla caru | Samyakcārita sāra, tērahavidha pūjuṁ sadā || Om hrīm śrī trāyādaśavidha-samyakcāritrāya anarghyapada-prāptayē arghyas nirvapāmīti svāhā 19|| 67

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92