Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown
View full book text
________________
दीप-जोति तम-हार, घट-पट परकाशे महा | सम्यक्चारित सार, तेरहविध पूजू सदा || ओं ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Dipa-joti tama-hara, ghata-pata parakase maha | Samyakcārita sāra, tērahavidha pūjuṁ sadā ||
Om hrīm śrī trāyādaśavidha-samyakcāritrāya mōhāndhakāra-vināšanāya dīpam nirva. Svāhā 16||
धूप घ्रान-सुखकार, रोग विघन जड़ता हरे | सम्यक्चारित सार, तेरहविध पूजू सदा || ओं ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Dhūpa ghrāna-sukhakāra, rõga vighana jațatā harē |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||
Om hrīs śrī trāyādaśavidha-samyakcāritrāya astakarma-dahanāya dhupam nirvapāmiti svāhā |7|
श्रीफल आदि विथार, निहचै सुर-शिव-फल करे | सम्यक्चारित सार, तेरहविध पूजूं सदा ||
ओं ह्रीं श्री त्रायोदशविध-सम्यक्चारित्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala ādi vithāra, nihacai sura-śiva-phala kare |
Samyakcărita sāra, tērahavidha pūjum sadā || Om hrīm śrī trāyādaśavidha-samyakcāritrāya moksaphala-prāptaye phalam nirvapamiti svāhā |8|
जल गंधाक्षत चारु, दीप धूप फल फूल चरु | सम्यक्चारित सार, तेरहविध पूजू सदा || ओं ह्रीं श्री त्रयोदशविध-सम्यक्चारित्राय अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा ।९।
Jala gandhākṣata cāru, dīpa dhūpa phala phūla caru |
Samyakcārita sāra, tērahavidha pūjuṁ sadā ||
Om hrīm śrī trāyādaśavidha-samyakcāritrāya anarghyapada-prāptayē arghyas nirvapāmīti svāhā 19||
67

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92