Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown
View full book text
________________
सम्यग्ज्ञानपूजा Samyagjnana Puja
(दोहा) पंच भेद जाके प्रकट, ज्ञेय-प्रकाशन-भान| मोह-तपन-हर चंद्रमा, सोई सम्यक्ज्ञान ||
ओं ह्रीं श्रीअष्टविधसम्यग्ज्ञान! अत्र अवतर अवतर संवौषट्! (आह्वाननम्) ___ओं ह्रीं श्रीअष्टविधसम्यग्ज्ञान! अत्र तिष्ट तिष्ट ठः ठः! (स्थापनम्) ओं ह्रीं श्रीअष्टविधसम्यग्ज्ञान! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)
(doha) Pañca bhēda jākē prakața, jñēya-prakāśana-bhāna | Māha-tapana-hara candramā, sõi samyakjñāna ||
om hrīm śrī aștavidha samyagjñāna! Atrā avatara avatara sanvaușaț! (āhvānanam)
om hrīm śrī aștavidha samyagjñāna! Atrā tista tista tha: tha:! (Sthāpanam)
om hrīm śrī aştavidha samyagjñāna! Atrā mama sannihito bhava bhava vașat! (sannidhikaraṇam)
(सोरठा छन्द) नीर सुगंध अपार, तृषा हरे मल-छय करे | सम्यग्ज्ञान विचार, आठ-भेद पूजू सदा || ओं ह्रीं श्री अष्टविध सम्यग्ज्ञानाय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
(soratha chanda) Nīra sugandha apāra, trşā harē mala-chaya kare | Samyagjñāna vicāra, ātha-bhēda pūjuṁ sadā ||
om hrīm śrī aştavidha samyagjñānāya janma-jarā-mrtyu-vināšanāya jalam nirva. Svāhā |||
जल केसर घनसार, ताप हरे शीतल करे | सम्यग्ज्ञान विचार, आठ-भेद पूजू सदा || ओं ह्रीं श्री अष्टविध सम्यग्ज्ञानाय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
61

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92