Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 46
________________ Uttama-akşata jinarāja, puñja dharē sõhē | Saba jītē akșa samāja, tuma sama aru ko hai || Nandīśvara śrījina dhāma, bāvana pūja karum | Vasu dina pratimā abhirāma, ānanda bhāva dharum || Om hrīs śrīnandīśvaradvīpē pūrva-dakșiņa-paścima-uttaradikṣu dvipancāśajjinālayastha jinapratimābhya: Akşayapada-prāptayē akşatān nirvapāmīti svāhā |3|| तुम कामविनाशक देव, ध्याऊँ फूलन सों | लहुँ शील लच्छमी एव, छूटू सूलन सों || नंदीश्वर श्रीजिन धाम, बावन पूज करूं | वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं || ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्यः कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।।। Tuma kāmavināšaka dēva, dhyā’ūs phūlana som Lahuń śīla lacchamī ēva, chūțum sūlana sõm || Nandīśvara śrījina dhāma, bāvana pūja karum Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ || Om hrīṁ Śrīnandīśvaradvīpē pūrva-dakşiņa-paścima-uttaradikșu dvipancāśajjinālayastha jinapratimābhya: Kāmabāņa-vidhvansanāya pușpam nirvapāmīti svāhā |4|| नेवज इंद्रिय-बलकार, सो तुमने चूरा | चरु तुम ढिंग सोहे सार, अचरज है पूरा || नंदीश्वर श्रीजिन धाम, बावन पूज करूं | वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं || ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५। Nēvaja indriya-balakāra, sõ tumanē cūrā | Caru tuma dhinga sõhe sāra, acaraja hai pūrā || Nandīśvara śrījina dhāma, bāvana pūja karuṁ | Vasu dina pratimā abhirāma, ānanda bhāva dharum || Om hrīm śrīnandīśvaradvīpē pūrva-dakșiņa-paścima-uttaradikșu dvipancāśajjinālayastha jinapratimābhya: Kșudharõga-vināšanāya naivēdyam nirvapāmīti svāhā 15| 46

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92