Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown
View full book text
________________
'ज्ञान' कहे नर सोहि बड़ो, मिथ्यात्व तजे जिन-मारग ध्यावे | | ओं ह्रीं दर्शनविशुद्धि-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा । १।
Pratyēka bhāvanā kē arghya (savaiyā tēr❜isā) Darśana sud'dha na hōvata jō laga, tō laga jīva mithyātī kahāvē | Kāla ananta phire bhava mēm, mahādu: Khana kō kahum pāra na pāvē || Dōṣa pacīsa rahita guna-ambudhi, samyagdaraśana sud❜dha tharāvē 'Jñāna' kahē nara sōhi barō, mithyātva tajē jina-maraga dhyāvē ||
Om hrim darsanaviśud'dhi-bhāvanāyai nama: Arghyam nirvapāmīti svāhā |1|
देव तथा गुरुराय तथा, तप संयम शील व्रतादिक-धारी | पाप के हारक काम के छारक, शल्य-निवारक कर्म-निवारी ||
धर्म के धीर कषाय के भेदक, पंच प्रकार संसार के तारी | 'ज्ञान' कहे विनयो सुखकारक, भाव धरो मन राखो विचारी || ओं ह्रीं विनयसम्पन्नता-भावनायै नमः अर्घ्यं निर्वपामीति स्वाहा | २|
Dēva tatha gururāya tathā, tapa sanyama śīla vratādika-dhārī | Papa kē haraka kāma kē chāraka, śalya-nivāraka karma-nivārī || Dharma ke dhīra kaṣāya ke bhedaka, pañca prakāra sansāra kē tārī | 'Jñāna' kahē vinayō sukhakāraka, bhāva dharō mana rakhō vicārī || ‘Om hrīm vinayasampannatā-bhāvanāyai nama: Arghyam nirvapāmīti svāhā |2|
23

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92