________________
नेवज विविध निहार, उत्तम षट्-रस संजुगत | भव- आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nēvaja vividha nihāra, uttama sat-rasa sañjugata | Bhava-ātāpa nivāra, dasa- laksana pūjum sada || Om hrim śrī uttamakṣamādi-daśalakṣaṇadharmāya kṣudharōga-vināšanāya naivēdyaṁ nirvapamiiti Svāhā |5|
बाति कपूर सुधार, दीपक-जोति सुहावनी | भव- आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा । ६ ।
Bāti kapūra sudhāra, dīpaka-joti suhāvanī | Bhava-ātāpa nivāra, dasa- laksana pūjum sadā || Om hrim śrī uttamakṣamādi-daśalakṣaṇadharmaya mōhāndhkāra-vināśanāya dīpaṁ nirvapamiiti Svāhā |6|
अगर धूप विस्तार, फैले सर्व सुगंधता | भव- आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा |७|
Agara dhūpa vistāra, phailē sarva sugandhata | Bhava-ātāpa nivāra, dasa laksana pūjum sada || Om hrim śrī uttamakṣamādi-daśalakṣaṇadharmāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
फल की जाति अपार, घ्राण-नयन-मन-मोहने | भव-आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Phala kī jāti apāra, ghrāna-nayana-mana-mohanē | Bhava-ātāpa nivāra, dasa laksana pūjum sada || Om hrim śrī uttamakṣamādi-daśalakṣaṇadharmāya mōkṣaphala-prāptayē phalam nirvapamiiti Svāhā |8|
7