________________
(sõrathā chanda) Hēmācala kī dhāra, muni-cita sama śītala surabhi |
Bhava-atapa nivara, dasa-laksana pujum sada || Om hrīs śrī uttamakşamā-mārdava-ārjava-satyaśauca-sanyama-tapa-tyāga-ākiñcan'ya-brahmacaryēti
daśalakṣaṇadharmāya janma-jarā-mrtyuvināšanāya jalaṁ nirvapamiiti Svāhā 17||
चंदन-केशर गार, होय सुवास दशों दिशा | भव-आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Candana-kēśara gāra, hõya suvāsa daśāṁ diśā |
Bhava-ātāpa nivāra, dasa-lakşaņa pūjum sadā || Om hrīm śrī uttamakşamādi-daśalakṣaṇadharmāya bhavatāpa-vināšanāya candanaṁ nirvapamiiti svāhā |2|
अमल अखंडित सार, तंदुल चंद्र-समान शुभ | भव-आताप निवार, दस-लक्षण पूजू सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय अक्षयपद-प्राप्तये अक्षतान्निर्वपामीति स्वाहा ।३।
Amala akhandita sāra, tandula candra-samāna śubha |
Bhava-ātāpa nivāra, dasa-laksaņa pūjum sadā || Om hrīs śrī uttamakşamādi-daśalakṣaṇadharmāya akşayapada-prāptayē akşatān nirvapamiiti Svāhā |3||
फूल अनेक प्रकार, महकें ऊरध-लोक लों | भव-आताप निवार, दस-लक्षण पूजू सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Phūla anēka prakāra, mahakēm ūradha-lõka lom|
Bhava-atapa nivara, dasa-laksana pujum sada || Om hrīs śrī uttamakşamādi-daśalakṣaṇadharmāya kāmabāņa-vidhvansanāya puşpam nirvapamiiti Svāhā |4|