Book Title: Dashlakshan Dharm Puja Author(s): ZZZ Unknown Publisher: ZZZ Unknown View full book textPage 6
________________ (sõrathā chanda) Hēmācala kī dhāra, muni-cita sama śītala surabhi | Bhava-atapa nivara, dasa-laksana pujum sada || Om hrīs śrī uttamakşamā-mārdava-ārjava-satyaśauca-sanyama-tapa-tyāga-ākiñcan'ya-brahmacaryēti daśalakṣaṇadharmāya janma-jarā-mrtyuvināšanāya jalaṁ nirvapamiiti Svāhā 17|| चंदन-केशर गार, होय सुवास दशों दिशा | भव-आताप निवार, दस-लक्षण पूजूं सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२। Candana-kēśara gāra, hõya suvāsa daśāṁ diśā | Bhava-ātāpa nivāra, dasa-lakşaņa pūjum sadā || Om hrīm śrī uttamakşamādi-daśalakṣaṇadharmāya bhavatāpa-vināšanāya candanaṁ nirvapamiiti svāhā |2| अमल अखंडित सार, तंदुल चंद्र-समान शुभ | भव-आताप निवार, दस-लक्षण पूजू सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय अक्षयपद-प्राप्तये अक्षतान्निर्वपामीति स्वाहा ।३। Amala akhandita sāra, tandula candra-samāna śubha | Bhava-ātāpa nivāra, dasa-laksaņa pūjum sadā || Om hrīs śrī uttamakşamādi-daśalakṣaṇadharmāya akşayapada-prāptayē akşatān nirvapamiiti Svāhā |3|| फूल अनेक प्रकार, महकें ऊरध-लोक लों | भव-आताप निवार, दस-लक्षण पूजू सदा || ओं ह्रीं श्री उत्तमक्षमादि-दशलक्षणधर्माय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४। Phūla anēka prakāra, mahakēm ūradha-lõka lom| Bhava-atapa nivara, dasa-laksana pujum sada || Om hrīs śrī uttamakşamādi-daśalakṣaṇadharmāya kāmabāņa-vidhvansanāya puşpam nirvapamiiti Svāhā |4|Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 92