________________
(Gītā chanda) Kahi hai ayānā vastu chīnē, bāṁdha māra bahuvidhi kare |
Ghara tem nikāre tana vidāre, baira jo na tahāñ dhare || Taim karama pūraba kiyē khõțē, sahe kyām nahim jīyarā Ati krõdha-agani bujhāya prānī, sāmya-jala lē sīyarā ||
Om hrīm śrī uttamakşamādharmāngāya
arghyam nirvapāmīti svāhā |7||
मान महा विषरूप, करहि नीच-गति जगत्में |
कोमल-सुधा अनूप, सुख पावे प्रानी सदा || उत्तम-मार्दव-गुन मन माना, मान करन को कौन ठिकाना | बस्यो निगोद माहि तें आया, दमड़ी-रूकन भाग बिकाया ||
रूकन बिकाया भाग वशतें, देव इकइंद्री भया | उत्तम मुआ चांडाल हूवा, भूप कीड़ों में गया || जीतव्य जोवन धन गुमान, कहा करे जल-बुदबुदा | करि विनय बहु-गुन बड़े जन की, ज्ञान का पावें उदा || ओं हीं श्री उत्तम मार्दव धर्मांगाय अयं निर्वपामीति स्वाहा ।।
Māna mahā visarūpa, karahi nīca-gati jagat mēm | Komala-sudhā anūpa, sukha pāvē prānī sadā |||
Uttama-mārdava-guna mana mānā,
māna karana kā kauna thikānā || Basyō nigāda māhi teṁ āyā, damarī-rūkana bhāga bikāyā ||
Rūkana bikāyā bhāga vašatem, dēva ika’indrī bhayā |
Uttama mu'a candala huva, bhupa kirom mem gaya || Jītavya jāvana dhana gumāna, kahā kare jala-budabudā | Kari vinaya bahu-guna barē jana kī, jñāna kā pāvem udā || Om hrīm śrī uttama mārdava dharmāngāya
arghyaṁ nirvapāmīti svāhā |2||