Book Title: Chitrakavyani Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 5
________________ September-2005 51 का काममामन्त्रय । अथाऽन्तलापिका रवे: 2कवेः किं समरस्य सारं 'कृषेर्भयं किं *प्रमुषन्ति भृङ्गाः । खिलाद् भयं विष्णुपदं च केषां भागीरथीतीरसमाश्रितानाम् ॥४॥ अथ बहिर्लापिकामित्रामन्त्रय मञ्जजीवितसमां दक्षकतू कीदृशौ कीदृक्षौ मरुकीकंटो(कटौ) शिखिरुतिः का काममामन्त्रय । को नकं विरहातुरौ चरति कस्तोये मिलित्वा भृशं लिप्यभ्यासपरायणा गुरुगृहे किं वा पठन्त्यर्भकाः ॥५॥ क का कि की कु कू के कै को कौ कं कः - कालिदासस्य ||५|| त्रय्याद्याः के धनं किं भवति मृगमदे को गुण: काऽथ माया केगाधाः किं तृषाणां जलमलघुसुखं योषितां केन दीनः । कः के देवारयः किं निमिपुरमदिति—हि केषां जनेत्री क्व काको वैष्णवास्ये बुध ! वसति जपो मध्यवर्णैः पदानाम् ॥६॥ त्रय्याद्याः- ओ ओ ओ (ॐ) 1 धनं किं - कनकम् । मृगमदे को गुणः- आमोदः । माया का - शम्भवा । अगाधाः के- सागराः । तृषाणां जलं किं - जीवनम् । योषितां केन सुखं - कान्तेन । दीन: क:-प्रवासी । देवारयः के - असुराः । निमिपुरं किं - विदेहः । अदितिः केषां जनेत्रीदेवानाम् । काकः क्व गच्छति-वियति । वैष्णवास्ये पदानां मध्यवर्णैः कृत्वा को जपो वसति - ॐ कारादि वियत्पर्यन्तानां पदानां मध्यवर्णे उपात्ते "ॐ नमो भगवते वासुदेवाये"ति द्वादशा(शव)ो विष्णुमन्त्रो भवति ॥६॥ २. १. रवे: भा, २. कवेः कान्तिः, ३. समरस्य रथी-योद्धा, ४. कृषेर्भयम्-ईति: अनावृष्ट्यादिः, *"किं किमुशन्ति' इति सुभाषितरत्नभाण्डागारे (सु.र.भा.), ५. भृङ्गा रसमुशन्ति वाञ्छन्ति, ६. खलाद् भयम्- आश्रितानाम्, ७. विष्णुपदं च भागीरथीतीरसमाश्रितानाम् - इति सु.र.भा. ॥ ३. सु.र.भा. पृ. १९७/श्लो, २१; शार्ङ्गधरपद्धतौ ५५४ । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16