Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________ 62 अनुसन्धान 33 गौर्यामानं ज दृष्टा (?) ....... सङ्ख्यका नित्यमेवं शीर्षाणां चैव वन्ध्यामसनवतिरभूल्लोचनानामशीतिः // 11 // निरङ्के दोषेशे मृगमदकलङ्कं वितनवै प्रियेत्युक्ते वेदौ कृतशिखरबिन्दौ गिरिजया / कर्प(पोर्दश्रीगङ्गाधरहरशिरस्यद्भुतमभूत् धनुःशृङ्गे भृङ्गेस्तदुपरि गिरिस्तत्र जलधिः // 12 // उद्दामार्काशुदीप्यद्दिनमणिमणिभिः भस्मितान्ते समन्तात् वायुव्याधूयमानज्वलदनलकणाकीर्णधूलिप्रपणे / 'कान्तार(रेड)स्मिन् तृषार्ते मयि पथिक ! भवेत्का(वा)ऽपि पाथोप्यतेना(?) शूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः // 13 // नीपाभट्टस्येतौ // __ये तापं शमयन्ति सङ्गतिभृतां ये दानशृङ्गारिणि(णो) येषां चित्तमतीव निर्मलेमभूद्येषामभानं व्रतम् / ये "सर्वे सुखयन्ति सङ्गतिजनं ते साधवो दुलभा(र्लभाः) गङ्गावज्जल(गज)गण्डवतागनवत् गाङ्गेयवत् गेयवत् // 14 // 5 इति श्रीचित्रकाव्यसंपूर्णम् / संवत 1776 वर्षे प्रथम-आश्वनसित-११, रवौ लिखितममृतपुरमध्ये / श्रीवासुपूज्यप्रसादात् / शुभं भवतु / श्री(श्रि)योऽस्तुं (स्तु) || -- 1. कान्तारेऽस्मिन् नृपात्ते पथि पथिकभवे काऽपि पाथोदसेना सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः - इति सु.र.भा. // 2. 184/74 सु.र.भा. // 3. निर्मलतरं - इति सु.र.भा. / / 4. सर्वान् सुखयन्ति हि प्रतिदिनं - इति सु.र.भा. || 5. 182/48 सु.र.भा. // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 14 15 16