Book Title: Chitrakavyani
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ September-2005 49 नमः' एम श्रीगौतमस्वामिने नमस्कार करवामां आव्यो छे तेना परथी एम अनुमानी शकाय छे के कोई जैन पण्डिते (मुनि/गृहस्थे) आ संग्रह कर्यो हशे. श्री गौतमाय नमः ॥ अथ चित्रकाव्यानि लिख्यन्ते । लक्ष्मीवन् कृतका कू रसू रणदही दूध[क्] क्षमः पापडी ___ लाडूढोकलघी वडाञ्छन वडी खाजाम्बुदालीरुचिः । मण्डाशाकरखण्डनो विविभुना क्षीरावसातुल्य मां सासुं हालितडिन्नभाङ्गवसनोऽव्याः सेवकं सारवान् ॥१॥ लक्ष्मीरस्याऽस्तीति लक्ष्मीवान्, तस्य सम्बोधन] लक्ष्मीवन् !! अवगतं लाञ्छनं यस्म(स्मा)दसौ अवलाञ्छनस्तस्य [सम्बोधनाहे अवलाञ्छन !! क्षीरे आवसतीतिक्षीरवास(क्षीरावस)स्तस्य सम्बोधनं हे क्षीरावस(से)ति । न विद्यते तुल्यो यस्य स अतुल्यस्तस्य सम्बोधन(न) हे अतुल्य ! । ह इति स्फुटत्वम्। मां सेवकमव्या:-रक्ष । किम्भूतः ? कृतकू:-कृतं को:-पृथ्वि(थ्)व्याः अवनंरक्षणं येन(नाऽ)सौ कृतकूः । पुनः किम् त्वं? असूः-सूयते-उत्पद्यते ऽसौ सूः, न सू: असूः । पुनः किम् ? रणदहिन्- रणं-सङ्ग्रामं वदन्ती(ददति)ते रणदाः- शत्रवः, तान् हिनस्तीति रणदहिन्-शत्रुहः इत्यर्थः । पुनः किम् ? दूधक्- दुह्यं(व)-दुःखं-पाप-परितापं वा दहतीति अदुधूक(दूधक्) । पुनः किम् ० ? क्षम:-क्षमाऽस्याऽस्तीति क्षमः । डलयोरने(भे)दत्वात् पापलीः । [ यदुक्तम्-] बवयोर्डलयोश्चैव रलयोः सशयोस्तथा । अभेदमेव वाञ्छन्ति येऽलङ्कारविदो जनाः ॥ लुञ् छेदने, पापं लुनातीति पापली: । पुनः किम् ? इलाट.. इलायां-पृथिव्यामटती'ति इलाट् । पुनः किम् ? [विाविभुना-वीनां-पक्षी(क्षि)णां विभुर्गरुडः, तेनोढः । पुनः किम् ? अकलघी- अकं-दुःखं लघयतीति अकलधी । [वडी] बवयोरभेदः, बली-बलमस्याऽस्तीति बली । पुनः किम् ? खाजाम्बुदालीरू(रु)चिः-खे-आकाशेऽजती(न्ती)ति खाजा(जाः) गगनचराः, ये Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16