Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
चतुर्विशतिप्रबन्धे [7 श्रीवस्तुपाकआस्यं कस्य न वीक्षितं ? क न कृता सेवा ! न के वा स्तुताः!
तृष्णापूरपराहतेन विहिता केषां च नाभ्यर्थना ! । तत् त्रात विमला'द्रिनन्दनवना कल्यैककल्पद्रुम !
स्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ॥१॥ ५ अथावारितसत्रमेरुध्वजारोपणेन्द्रपदार्थिरञ्जनादीनि कर्तव्यानि विहि
तानि । देवेभ्यो हैमानि आरात्रिक-तिलकादीनि दत्तानि । कुमकर्पूरा-गुरु-मृगमद-चन्दन-कुसम-परिमलमिलदलिकुलझङ्कारभारपूरितमिव गगनमभवत् । गीतरासध्वनिभिर्दिक्कुहराणि अभ्रि
यन्त । पूर्व मन्त्रिश्रीउदयनदत्ता देवदायाः सर्वेऽपि सविशेषाः १० कृताः । देवद्रव्यनाशनिषेधार्थ चत्वारि श्रावककुलानि अद्री मुक्तानि ।
अनुपमा दानाधिकारिणी' । तस्याः साधुभ्यो दानानि ददत्याः किल महति वृन्दे पतता घृतकडहट्टकेन क्षौमाण्यभ्युक्तानि । तदा याष्टिकेन कडहट्टभृते साधवे यष्टिप्रहारलेशो दत्तः । मन्त्रिण्या
देशनिर्वासनं समादिष्टम् । भाणतं च-रे न वेसि यद्यहं तैलिकपत्नी १५ कान्दविकपत्नी वाऽभविष्यं तदा प्रतिपदं तैलघृताभिष्वङ्गान्मलि
नान्येव वासांस्यभविष्यन् । एवं तु वस्त्राभ्यङ्गो भाग्यलभ्यः दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तेन नः कार्यमेव न । इत्युक्तं च । अहो दर्शनभक्तिरिति ध्वनितं सर्वम् ।
एकदा मन्त्रीश्वरो नाभेयपुर आरात्रिके स्थितोऽस्ति दिव्यधवल२० वासाश्चान्दनतिलको दिव्यपदकहारभूषितोरस्थलः । सूरीणां
कवीनां श्रावकश्राविकाणां च नतिः । तिलकं तिलकोपरि । पुष्पना पुष्पस्रगुपरि । तदा सूत्रधारेणैकेन दारवी कुमारदेव्या मातुर्मूर्तिर्महन्त(?)कायनवीनघटिता दृष्टौ कृता । उक्तं च तेनमातुर्मूर्त्तिरियम् । तदा मन्त्रीश्वरेणाशिखानखं दृष्टा मूर्तिः। दृष्ट्वा च १ ग-'त्रुम-', घ-'द्रुमः' । २ शार्दूल । ३ ग-आभरणानि तिलका०' । गघ-'मलदलि.'। ५ 'कृताऽस्ति' इत्यधिको ग-पाठः। ६ घ-कान्दविका वा' । ७५-'मतः'। काष्ठमयी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320