Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 270
________________ प्रबन्धः ] प्रबन्धकोशेस्यपराह्वये एतयोश्च श्रीवस्तुपाल-तेजःपालयोधर्मस्थानसङ्ख्यां कर्तुं क ईश्वरः। परं गुरुमुखश्रुतं किञ्चिल्लिख्यते-लक्षमेकं सपादं जिनबिम्बानां विधापितम् । अष्टादश कोट्यः षण्णवतिर्लक्षाः श्री शत्रुञ्जय'ती द्रविणं व्ययितम् । द्वादश कोट्योऽशीतिलक्षाः श्री'उज्जयन्ते'। द्वादशकोट्यस्त्रिपश्चाशल्लक्षा 'अर्बुद'गिरिशिखरे 'लूणिग'वसल्याम् । ५ नव शतानि चतुरशीतिश्च पौषधशालाः कारिताः । पश्च शतानि दन्तमयसिंहासनानां कारापणम् , सूरीणां प्रत्येकमुपवेशनार्थमर्पणम् । पश्च शतानि पश्चोत्तराणि समवसरणानां जादरमैयानां कारणं श्रीकल्पवाचनाक्षणे मण्डनार्थम् । ब्रह्मशालाः सप्त शतानि । सप्त शतानि सत्रागाराणाम् । सप्तशती तपखि-कापालिकमठानाम् । सर्वेषां १० भोजननिर्वापादि दानं कृतम् । 'त्रिंशच्छतानि द्वयुत्तराणि महेश्वरायतनानाम् । त्रयोदश शतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । प्रयोविंशतिः जीर्णचैत्योद्धाराणां, अष्टादशकोटिव्ययेन सरस्वतीभाण्डागाराणां त्रयाणां स्थानत्रये करणं 'धवलक्क'-'स्तम्भतीर्थ'-'पत्तना'दौ । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं कारयति स्म । तेषां १५ गृहमानुषाणां निर्वाहकरणम् । वर्षमध्ये सङ्घपूजात्रितयम् । पञ्चदशशती श्रमणानां नित्यं गृहे 'विहरति स्म । तटिककार्पटिकानां सहस्रं समधिकं प्रत्यहमभुक्त । त्रयोदश यात्राः सङ्घपतीभूय कारिता लोकानाम् । तत्र प्रथमयात्रायां चत्वारि सहस्राणि पश्च शतानि शकटानां सशय्यापालकानाम् , सप्तशती २. सुखासनानाम् , अष्टादशशती वाहिनीनाम् , एकोनविंशतिशतानि श्रीकरीणाम् , एकविंशतिः शतानि श्वेताम्बराणाम् , एकादशती दिगम्बराणाम् , चत्वारि शतानि सार्धानि जैनगायनानाम् , त्रयत्रिंशष्उती बन्दिजनानाम् , चतुःसहस्रतुरगाः, द्विसहस्रोष्ट्राः चतु घ-व्ययकृतम्' । २ ख-'मथाना' । ३ ग-'पञ्चविंशतिशतानि हरिहरब्रह्मादिमहे' । ख-'कुर्वन्ति स्म', ध-करोति स्म'। ५ 'सर्वदर्शनिनां' इसधिको गपाठः । (ख-विरमति स्म' 10 ग-बाककटिक-कार्प"। पतुर्विधति ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320