Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 310
________________ झ-परिशिष्टम् ५८, ६ ( द्वासप्ततिकलानामुल्लेखो वर्तते समवायाङ्गे द्वासप्ततितमे सम२०७,१ वाये राजप्रश्नीये दृढप्रतिज्ञशिक्षाप्रकरणे च । सन्तुलनार्थ प्रेक्ष्यतां कामसूत्रम् । स्त्रीविषयकचतुष्पष्टिकलानिर्देशोऽस्ति जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषाभिधायाम् । ५९, १३ त्रिधा = मनसा वचसा कर्मणा च ।। ५९, २४ निर्ग्रन्थशब्देन जैनमुनिज्ञेयः । एतत्स्वरूपजिज्ञासुभिः प्रेस्थतां तत्त्वार्थ(अ. ९, सू. ४८)टीका (२८२-२८५)। ७०, १८ अर्हत्-सिद्ध-साधु-धर्मेति चत्वारि शरणानि । प्रेक्ष्यतां ९३ तमे पृष्ठे प्रथमं पद्यम् । ७१, २३ सम्भाव्यतेऽसौ सूरिः 'धम्मविहि'प्रकरणप्रणेता । एतत्प्रकरणस्य प्रणयनकालादि त्वेवम्"धम्मविहिपगरणमिमं विसोहगं नाणदंसणगुणाणं । दसदिटुंतेहि जु सम्मत्तं देउ सिवसौक्खं ॥ एकारस नवएहिं कत्तियपडिवइयाए निप्फनं पगरणं एयं ॥ x x x सम्मत्तं ग्रं. ६९५० नहमुहरुइंक(१११०)जु काले सिरि विक्कमस्स वट्टते । पोसासियतइआए लिहियमिणं सुक्कवारंमि ॥" ७४,१६ चतुर्दश काव्यानि मदीयगूर्जरानुवादपूर्वकाणि मुद्रापितानि चतुर्विंशतिकायां (पृ.१८१-१८५) । ७४,२० अक्षयवचना गुटिका किंस्वरूपेति न ज्ञायते । ७८,१८ वर्णस्वरपरावर्तनकारिणी गुटिका केति नावगम्यते । ८४, ६ प्राणातिपात - मृषावादा-ऽदत्तादान- मैथुन -परिग्रह -क्रोध-मान माया - लोभ - राग-द्वेष - कलहा -ऽभ्याख्यान - पैशुन्य-रत्यरतिपरपरिवाद - मायामृषावाद - मिथ्यात्वशल्येति पापस्थाना-ष्टादश कम्। ८७,२० रैवतकतीर्थमहिमजिज्ञासुमिः प्रेक्ष्यतां 'श्रीभक्तामरपादपूर्तिरूप काव्यसङ्ग्रह'स्य प्रथमे विभागे श्रीगिरिनारकल्पः (पृ. ११५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320