Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 308
________________ श-परिशिष्टम् २९५ २५, १३ 1 हेमसिद्धिविद्याऽवतारिता पउमाभ वासुपूज्जति गाथायामपि । ३४, १३ । एतजिज्ञासुभिर्विलोक्यतामनकारत्नमञ्जूषा नाम म१६८,२५) दीयाऽऽवृत्तिः । २९,१४-१५ ईशानेन्द्रसामायिकविषयस्वरूपार्थिना विलोक्यतां तत्त्वार्थ. (अ. ४, सू. ४, ६)टीका। ३०,१४ । नमो अरिहंताणमित्यादि नमस्कारसूत्रम् । एतदर्थ विलोक्य८४, ६ ) तामनेकार्थरत्नमञ्जूषा । अर्हतू-सिद्धा-ऽऽचार्यो-पाध्याय साध्विति पञ्च परमेष्ठिनः। ३३, १२ दिवाकरसञ्ज्ञा पश्चवस्तुनामके ग्रन्थे (गा. १०४८) दृश्यते । ३४, १३ सर्षपविद्याया विशिष्टं स्वरूपं न कुत्रापि मे दृष्टिपथमागतम् । ३७, ७ अर्धमागधी भाषामाश्रित्य न्या. व्या.तीर्थपं. हरगोविन्ददास प्रणीतः 'पाइअ-सद्द-महण्णव'नाम्नः कोशस्योपोद्घातो (पृ. १६-३१) द्रष्टव्यः ३७, १० पाराश्चिकं दशमं प्रायश्चितं समस्ति । प्रायश्चित्तदशकस्य स्वरूपं वर्णितं जीतकल्पे (गा. ९४-१०२)तत्त्वार्थ(अ. ९, सू. २२) च टीकायां (पृ. २५३)। ३८, १ पार्श्वनाथद्वात्रिंशिका न मे नयनगोचरतां गता। ३८, १५ नलिनीगुल्मविमानमष्टमदेवस्थान इति निर्देशः समवायाने समस्ति । ३८, २३ सामायिकं नाम प्रथमं शिक्षाव्रतम् । एतदुद्दिश्य प्रोक्तं योग शास्त्रे (प्र. ३)"त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः 'सामायिक'व्रतम् ॥८२॥" विशेषार्थिनाऽवलोक्यतामेतस्य विवरणम् । ३८,२३,२४ । आवश्यकचूर्णी श्रीहेमचन्द्रसूरिकृते च परिशिष्टपणि ३९, १ (स. ११, श्लो. १५१-१७१) श्रीअवन्तीसुकुमाल स्य मृत्युः 'कन्थारिकाकुडङ्गे' जातः, तत्र तस्य घुत्रेण महाकालाभिधं जिनभवनं श्रीपार्थप्रतिमापरिष्कृतं For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320