Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 273
________________ चतुर्विशतिप्रबन्धे क-परिशिष्टम् । ॥'सपादलक्षीयचाहमानवंशः॥ 'श्रीर्भवतु । सपादलक्षीयचाहमानवंशो लिख्यतेसं० ६०८ राजा वासुदेवः १ सामन्तराजः २ नरदेवः ३ अजयराजः 'अजयमेरु'दुर्गकारापकः ४ विग्रहराजः ५ विजयराजः ६ चन्द्रराजः ७ गोविन्दराजः ८ सुरत्राणस्य वेगवरिसनाम्नो जेता ९ दुर्लभराजः १० वत्सराजः ११ सिंहराजः सुरत्राणस्य हेजवदीननाम्ना जेठाणाकजेता १२ दुर्योजनो निसरदीनसुरत्राणजेता १३ विजयराजः १४ बप्पयिराजा १० 'शाकम्भर्या' देवताप्रासादाद् हेमादिखानिसम्पन्नः १५ दुर्लभराजः १६ गंडू महमदसुरत्राणजेता १७ बालपदेवः १८ विजयराजः १९ चामुण्डराजः सुरत्राणभक्ता २० दूसलदेवः तेन 'गूर्जरत्रा'ऽधिपतिर्बद्ध्वाऽऽनीत: 'अजयमेरु'मध्ये तक्रविक्रय कारा पितः २१ वीसलदेवः स च स्त्रीलम्पटः महासत्यां ब्राह्मण्यां विलग्नो १५ बलात् तच्छापाद् दुष्टत्रणसङ्कमे मृतः २२ बृहत्पृथिवीराजः वगुलीसाहसुरत्राणभुजमर्दी २३ आल्हणदेवः सहावदीनसुरप्राणजितः २४ अनलदेवः २५ जगद्देवः २६ वीसलदेवः २७ 'तुरुष्क'जित् अमरगाङ्गेयः२८ पान्थडदेवः २९ सोमेश्वरदेवः ३० पृथ्वीराजः ३१ सं० १२३६ राज्यं वीरः १२४८ मृतः २० हरिराजदेवः ३२ राजदेवः ३३ बालणदेवः ३४ 'बावरीयाल' १ ग-पुस्तकेऽस्याभावो वर्तते, अन्यत्र तु सद्भावः। एवं सत्यपि न चास्य श्री. चतुर्विंशतिप्रबन्धेन सहाङ्गाङ्गिभावोऽवगम्यते । अतः परिशिष्टरूपेणात्रास्य निर्देशः क्रियते मया। २ एतत्सम्बन्धार्थ विलोक्यतां १०३तमं पृष्ठम् । ३ ग-'श्रीमत्तपागच्छे पं० सागरधर्मगणयः तच्छिष्यपं. कुलसारगणयस्तेनैषा प्रतिः सम्पूर्णीकृता स्वपरोपकारार्थ । मणूदग्रामे लिखिता, एषा प्रतिवर्वाच्यमानाऽविचलकालं नन्दतात्' । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320