Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
स-परिशिष्टम् बिरुदं तस्य वीरनारायणः तुरुष्कसमसदीनयुद्धे मृतः ३५ वाहडदेवो 'मालव'जेता ३५ जैत्रसिंहदेवः ३६ श्रीहम्मीरदेवः ३७ सं० १३४२ राज्यं १३५८ युद्धे मृतः; हस्ती ४ हस्तिनी ४ अश्वसहस्र ३० दुर्ग १० एवं प्रभुः सखवान् । शुभं भवतु ॥ संवत् '१५२७ कार्तिकमासे शुक्लपक्षे पञ्चम्यां तिथौ सोमे लिखित॥ ५
ख-परिशिष्टम् ।
श्रीआर्यनन्दिलसूरिसन्डन्धो ॥ वैराव्यास्तवः॥
न्यारा नमिऊण पासनाहं असुरिंदसुरिंदवंदिअदेवं । वहरुट्टाए थुत्तं अहयं समरामि भत्तीए ॥१॥ जा धरणोरगदइआ देवी पउमावई य वइरुट्टा । सप्पसहस्सेहि जुआ देवा किर किंकरा जाया ॥२॥ नागिणि नागारूढा नागकरा नागभूसियसरीरा । नागेहिं सिरमाला नागमुहा सा जए जयउ ॥ ३ ॥ धरणिंदपढमपत्ती वइरुट्टा नाम नागिणी विज्झा । सप्पकरंडगहत्था सप्पाभरणा य जा निञ्च ॥ ४ ॥ वासुगि१ अणंतर तक्खग३ कंकोलयं४ नाम पउम ५महपउमा। संखकुली७ ससिनामा ८अट्ठ कुलाइं च धारेइ ॥५॥ विछिअ-कन्न-सिआली-कंकाही-गोरसप्पसप्पे अ ।
१ ख- १५१३ वर्षे आषाढ वदि ८ शुक्रे श्री उन्नतदुर्गे' ओशङ्करलिखितम् ॥ श्री'तपा'पक्षपं.चारित्रहंसगणीनां पुस्तिका । मङ्गलमस्तु । श्रीरस्तु । शिवमस्तु । नेमिनाथमस्तु ॥ श्रीः। छ। । जैनमस्तु ॥ ॥ श्रीः ॥ छ ।' २ प्रेक्ष्यतां द्वादशं पृष्ठम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320