Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 277
________________ चतुर्विशतिमबन्ध ग-परिशिष्टम् । ॥ 'उवसग्गहरं स्तोत्रम् ॥ उवसग्गहरंपासं, पासं वंदामि कम्मघणमुक्कं । विसहरविसनिन्नासं मंगलकल्लाणआवासं ॥ १ ॥ [ उपसर्गहरपावं, पार्श्व वन्दे कर्मघनमुक्तम् । विषधरविषनिर्णाशं मङ्गलकल्याणावासम् ॥ १॥] विसहरफुलिंगमंतं, कंठे धारेइ जो सपा मणुओ। तस्स गहरोगमारी-दुहजरा जंति उवसामं ॥ २ ॥ [विषहरस्फुलिङ्गमन्त्रं कण्ठे धारयति यः सदा मनुजः । तस्य ग्रहरोगमारिदुष्टज्वरा यान्त्युपशमम् ॥ २ ॥] चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नरतिरिएमु वि जीवा, पावंति न दुक्खदोगच्चं ॥ ३ ॥ [तिष्ठतु दूरे मन्त्रस्तव प्रणामोऽपि बहुफलो भवति । नरतिर्यक्ष्वपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ ३ ॥] तुह संमत्ते लद्धे, चिंतामणिकप्पपायवब्भहिए। पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥ ४ ॥ [ तव सम्यक्त्वे लब्धे, चिन्तामणिकल्पपादपाभ्यधिके । प्राप्नुवन्त्यविघ्नेन जीवा अजरामरं स्थानम् ॥ ४ ॥] इअ संथुओ महायस!, भत्तिब्भरनिन्भरण हियएण । ता देव ! दिज्ज बोहिं, भवे भवे पासजिणचंद ! ॥५॥ [इति संस्तुतो महायशो, भक्तिभरनिर्भरेण हृदयेन । तद् देव ! देहि बोधि भवे भवे पाजिनचन्द्र ! ॥ ५॥ १ दृश्यतां सप्तमं पृष्ठम् । २ इदं स्तोत्रमनुाजमतश्रीपार्श्वनाथसनिधिभिः श्रीपार्श्वयक्ष-पद्मावती-धरणेन्द्ररधिष्ठितमतस्तत्पक्षानुसारिण्यपि व्याख्या वर्तते । एतजिज्ञासुभिरवलोक्यतामस्य श्रीजिनप्रभसूरिकता वृत्तिर्या मया सम्पादिता श्रीदेवचकालभाइजैनपुस्तकोद्वारमन्यमालायां 'सप्तस्मरणानि' इति सके मन्ये प्रसिध्यमानेऽस्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320