Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 262
________________ प्रमा प्रबन्धकोशेत्यपराहये अत्रान्तरे श्रीवीरधवलोऽचिकित्स्येन व्याधिना जग्रसे । तदा वीरमः स्वसहायैर्बलवान् भूत्या राज्यार्थ राणकमिलनमिषेण 'धवलक'मागात् । तदैव श्रीवस्तुपालेन तं दुराशयं ज्ञात्वा प्रत्युत्पनमतित्वादश्व-गज-हेमादिषु परमात्ममानुषैः परमो यत्नः कृतः । वीरमः प्रभवितुं न शशाक । 'धवलक्क' एव स्वसौधे विपुले- ५ ऽवतस्थौ । दिनैस्त्रिाभिर्वीरधवलो दिवं गतः । लोकः शोकसमुद्रे पतितः । बहुभिश्वितारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भक्षपमपरापरैर्मन्त्रिभिनिषिद्धः । उक्तं च-देव ! त्वयि सति राणपादाः स्वयं जीवन्तीव लक्ष्यन्ते । त्वयि तु लोकान्तरिते परिपूर्णाः पिशुनाना मनोरथाः । गता 'गूर्जर'धरा इति ज्ञेयम् । ततो न मृप्तो १० मन्त्री । उस्थापनदिने मन्त्री श्रीवस्तुपालः सभासमक्षं पठति भायान्ति यान्ति च परे ऋतवः क्रमेण __ सबातमेतदृतुयुग्ममगत्वरं तु । वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः ॥ १ ॥ १५ अतीव निःश्वस्य गताः सर्वेऽपि स्वस्थानम् । ततश्च मृते वीरधवले तद्राज्यलिप्सुर्वीरमः सन्नह्य गृहानिर्गमिष्यति यावता तावता श्रीवस्तुपालेन वीसलः कुमारो राज्ये विनिवेशितः । वीसलदेव इति नाम प्रख्यापितम् । सर्वराज्याङ्गेष्वाप्तनरैः रक्षा कारिता । स्वयं वीसलं गृहीत्वा साराऽश्वखुरपुटक्षुण्णक्षमापीठोच्छलद्रजःपुञ्जस्थगि- २० तव्योमा राजन्यकक्रूरकरवालशल्लभल्लकिरणद्विगुणद्योतितरषिकिरणो वीरमसम्मुखं ययौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नष्ट्वा श्वशुरेण राजकुलेन उदयसिंहेनाधिष्ठित 'जावालि' पुरं प्रत्यचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडशयोजनिकान् नरानुदयसिंहान्तिके प्रैषति आल्यापयत् , यथा- २५ ग-'चिन्तारोपणं इतम्' । २ वसन्त । ३ ख-जालहुरपुरं । चतुर्विधति. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320