Book Title: Charak Samhita Author(s): Muni Charak Publisher: Muni Charak View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। ___ अथात इत्यादि। अथ शब्दोमङ्गलार्थः । यत् किञ्चित् कमीपक्रमे विघ्नोपशमाय मङ्गलमेवाचरणीयमिति प्रसिद्धसिवान्ते भगवताजगद्दिधात्रावात्मक शब्दमिरक्षया प्रेरितेन प्राणवायुनाह दिस्थिते नैवोद्धं चलता कण्ठस्थितोदान पवनेनमिलता प्रयत्न विशेषेणाहतादेवकण्ठादुत्पाद्यमानस्य तस्सोकावस्य चाग्रएवाविर्भावात् । अत इत्येतत्त्वावच्छिन्ने सामोप्यावछिन्ने वा बुट्विस्थे शक्तायुबंदीय तन्त्रोपस्थापकादेतच्छ ब्दादधिकरणे सप्तम्यास्तसिल । तेनानायुर्वेदीय तन्त इत्यर्थः । किञ्च वाचनिकमङ्गलाचरणमन्तरेण मनसापि मङ्गलाचरणाविघ्नोपशमोभवतीति शिध्यशिक्षार्थ स्वयं मनसाकताऽभिमतदैवत प्रणामेनाचरितमङ्गलज्ञापनार्थ मानन्तार्यकाथशब्दमादौ निबबन्ध । तथाचात इत्येतच्छब्दात् पञ्चम्यास्तसिल । तेनातो मनसाताभिमत देवताप्रणाम नितमङ्गलाचरणादथानन्तरं दीर्घजीवितीयमध्यायं व्याख्यास्याम इति योजना। किञ्च शास्त्रं नासङ्ग तं प्रयुञ्जीतेत्यतएतद्ग्रन्थप्रणयने कासङ्गतिरित्याशङ्कायां शिप्य जिज्ञासानन्तरमेतद्दीर्घ जीवितीयाध्यायाद्यनेकग्रन्थस्योत्तरत्वज्ञापनार्थमादावानन्तार्थाथ शब्दं For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 385