Book Title: Charak Samhita Author(s): Muni Charak Publisher: Muni Charak View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । निबड्व वान्। तव शिष्याणामियं जिज्ञासा । इह खल लोके लोकानां सकलफलमुख्थेमोक्षे गवेषणीये तत्वज्ञानमेव मलं तत्र पुनर्मुमुक्षुत्वं तत्र शमदमादि तत्र च पारविकैहिकफलभोगविरागः । तत्र सत्यासत्य वस्तुविवेकः । तत्र बुद्धिस्तत्मनः शुट्विस्तत्रनित्यक्रिया तत्व नैमित्तिक कम्य गुरुदेवभूदेवाद्यर्चनं तत्र धनं तत्र जीवितं तत्रारोग्य हेतुः । तच्चारोग्यं दीर्घायुश्च कथं भवतीति जिज्ञासानन्तरं खस्थातुरपरायणायुर्वेदे तदारोग्य दीर्घ जीवितोपायविधि जिज्ञासोद्देश्यस्य तदारोग्य दीर्घजीवितोपायविधिज्ञानस्य विषय तदारोग्य दीर्घजीवितोपायविधिरूप सङ्गतिमतोऽत्वाभिधातव्य त्वमिति बोध्यम् । श्रतोऽथे त्य करणात् पञ्च न्याः सप्तम्याश्चतसिल व्याख्याइयेन बोध्यः । तथा चात: शिष्य प्रश्नादथानन्तरमित्येकवारमन्वितमत इति पदमारत्त्या सप्तम्यन्तत्येनोपलभ्यमानं पुनर्दीधजीवितीयादावन्येतव्यम् । तेनातः शिष्यप्रश्नादथानन्तरमतोस्मिन् वक्तव्ये स्वस्थात्तरपरायणायुर्वेदे दीर्घजीवितीयाद्यध्यायं व्याख्यास्याम इत्यर्थः । अथात्रोत्तरवचनप्रयोजक प्रश्नाद्देश्य ज्ञान विषयो हि सङ्गतिः पोढ़ा यथोक्ता च । उपोहातः प्रसङ्गश्च हेतु तावस रस्तथा। निबाह For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 385