Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रमानस ।
दुपन्यस्यति दीर्घ जीवितोयलध्यायं व्याख्याव्याम इति।
व्याख्यास्याम । इत्यनेन दीर्घ जीवितीयाध्यायस्य खसङ्केति तस्य ब्रह्मणाप्रोकायुर्वेदवाक्यानुसारीयत्वं व्यजितम् । एकादशेऽहनिपितानाम कुर्य्यादितिवत् शास्त्र कारिणोपि स्वग्रन्ये व्यवहारार्थं स्वाभिमतसंज्ञां कुर्यवित्यतः सर्वेषामेवाध्यायानामादौ यहाक्यं वाक्यार्थावावर्तते तद्वाक्य वाक्याथान्यतर. कदेशेन स्वरूपपरत्वेन प्रातिपदिकसंज्ञायां तदधिकृत्यकोग्रये इत्यथै तसित विधानेन शाब्द बोधे ग्रन्ये त्राध्यायस्य संज्ञा चकार ।
तथा हि अध्यायादौ दीर्घ जीवितमन्विछनित्यादि वाक्यस्यैकदेश दीर्घ जीवितेति शब्दात् खरूपपरतया प्रातिपदिक संज्ञत्वात् दीर्घ जीवितमधिल त्यत इत्यर्थ छ त नितान्तमध्यायविशेषणं दीर्घजीवितीयमिति ।
अध्यायमिति । अधीयते मङ्गतार्थ बोधकोयोग्रन्धः सोऽध्याय स्तं तथा। ___ व्याख्यास्याम इति । स्फटार्थीकरण पूर्वकविस्तुतार्थीकरणानुकूल वाक्योत्पादना व्यापारोव्याख्यानं तत् फल शालिवादध्याय स्य कर्मत्वं बहुवचनमेकस्मिन्
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 385