Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम । दीर्घजीवितमन्विच्छन् भरद्वाज उपागमत् । इन्द्रमुग्रतपाबुड्वा शरण्यममरेश्वरम् ॥
उग्रतपाभरद्वाजोमुनिर्दोध जीवितमन्विच्छन्नमरेखरमिन्द्रं शरण्यं वुड्डा दीर्घजीवितोपायारोग्य रोगप्रशमनानामुत्पत्त्यु पायवक्तृत्वेन खल्पजीवितरोगभयात् वक्षितारं मत्वा उपागमत् प्राप। संयोगस्य हि संयोगिदेशप्रति नियतमान त्वपिकालवैशियं न विरुध्यते। मानन्तुद्दिविधं दैशिकं कालिकञ्च। तत्र प्रतियोग्यनुयोगिदेशयोर्यमानं तत्सममानं शिक यथाहस्तमितदण्डयोः सर्वदेशे संयोगोहस्तमितः। तथा संवत्री महाकाल स्तस्य यदण त्वानुपलादि मुहर्तादिदिनमासाद्यारत्तद्दिवत्सरादिमानं तन्मानसमन्वितं कालरत्तित्वेन यन्मानं तन्मानं कालिकं तदत्र शरीरेन्द्रियसत्वात्मसु संयोगस्य जीवितस्य दीर्घत्वं प्रतिनियतकालातिशयकालमानवैशिध्यं न दैशिकमिति । ननु दीर्घत्वं परिमाणभेदः स च गुणस्तस्य च शरीरेन्द्रियसत्वात्म संयोगलक्षणे गुण विशेषरूपेजोवितेत्तिनापपद्यते । इति चेन्न समवायेन परत्वापरत्व युक्तिसङ्ख्या पृथकत्वपरिमाणसंस्काराभ्यासानां गुणादिष्व प्यवाधात् ।
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 385