Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। कैककार्य त्वे घोढासङ्गतिरुच्यते। तत्र प्रकृतोपपादकत्वमुपोहातक त्वम् । स्मृतस्योपेक्षानहत्वं प्रसत्वम् । हेतुता तस्य फलरूपार्थस्य कारण त्वम् । अवसरत्वं पूर्वोक्तस्य सामान्यस्य प्रभेदस्य चाशेषविशेषेण निरूपणादाकाङ्घाविरहः। अङ्गप्रत्यङ्गाम्नां प्रकृतस्य निष्पादक त्वं निर्बाहक त्वम्। तत्कार्यहेतुत्वमेक कार्य त्वमित्यासु षटषु सङ्गतिष मध्येवत्रोपोहात एव सङ्गतिः । स्वस्थातुरपरायणविधिबोधक वाक्यलक्षणोत्तरदर्शणात् पदाख्थितन्त्रयुक्तौवारोग्यदीर्घायुजननोपायषिधेरेव जिज्ञासायां प्रकृतस्य तदारोग्य दीर्घायुविधिज्ञानस्य विषयारोग्यदो_दुबि धेरुपपादक ल्वात् । अथवात्राथशब्दोऽधिकारार्थस्तेनात जई मधिकार इत्यर्थः । कः पुनरधिकार इत्यत पाह दीर्घजीवितीय मिति । दीर्घ जीवितमधिकत्यकृतं ग्रन्थमत ऊई मधिकृत्यव्याख्यास्यामः। एवं सबवाध्या ये व्याख्येयम् । तत्रादौ खवाक्यस्य खयं वक्त मनुचितत्वात् । अपरमहर्षि वाक्यप्रतिसंस्कारकत्वमात्मनः ख्यापयितुमग्निवेशतन्त्र विवरोतव्ये प्रथमतस्ततसङ्गतिमत्त्वेना युर्वेद प्रकाशाद्याश्रयत्वेन दोर्ष जीवितीयाध्यायस्य प्राधान्यात्त For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 385