Book Title: Bruhat Kshetra Samas Part 01
Author(s): Nityanandvijay
Publisher: Tarachand Ambalal Sha
View full book text
________________
બૃહત્ ક્ષેત્ર સમાસ
- । - । - । - । - । १२८६०००००००(११3८४२
૧૧૩૮૪૨ પ્રતિભાગના યોજન ०२८
કરવા ૧૧થી ભાગવા. ૨૧
૧૧)૧૧૩૮૪૨(૧૦૩૪૮ જન ८६०
११ १६८
००३८ १८१००
33 १८१४४
४४
२२७६४
००८५६०० ८१०५६
૧ - ૨ ૨૨૭૬૮૨ ०४५४४००
८८ ४५५७६४ २२७९८४
००००38 સૌમનસ વનમાં મેરુપર્વતની અંદરની પરિધિ ૧૦૩૪૯ યોજન થાય છે. ૧૪૨
હવે સૌમનસ વનમાંની વિશેષતા કહે છે. नंदणवणसरिसगमं,सोमणसं नवरि नत्थि कुडत्थ। पुक्खरिणीओ सुमणा सोमणसा सोमणंसा य॥३४३॥ वावीमणोरमावि य, उत्तरकुरुतह य होइ देवकुरू। तत्तोय वारिसेणा,सरस्सई तह विसाला य॥३४४॥ वावी यमाघभद्दा, ऽभयसेणा रोहिणी य बोधव्वा। भत्तरा य भद्दा, सुभद्द भद्दावई चेव॥३४५॥ छाया-नन्दनवनसदृशगमं सौमनसं नवरं नास्ति कूटा अत्र ।
पुण्डकरिण्यः सुमना सौमनसा सौमनांशा च ॥३४३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510