SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ બૃહત્ ક્ષેત્ર સમાસ - । - । - । - । - । १२८६०००००००(११3८४२ ૧૧૩૮૪૨ પ્રતિભાગના યોજન ०२८ કરવા ૧૧થી ભાગવા. ૨૧ ૧૧)૧૧૩૮૪૨(૧૦૩૪૮ જન ८६० ११ १६८ ००३८ १८१०० 33 १८१४४ ४४ २२७६४ ००८५६०० ८१०५६ ૧ - ૨ ૨૨૭૬૮૨ ०४५४४०० ८८ ४५५७६४ २२७९८४ ००००38 સૌમનસ વનમાં મેરુપર્વતની અંદરની પરિધિ ૧૦૩૪૯ યોજન થાય છે. ૧૪૨ હવે સૌમનસ વનમાંની વિશેષતા કહે છે. नंदणवणसरिसगमं,सोमणसं नवरि नत्थि कुडत्थ। पुक्खरिणीओ सुमणा सोमणसा सोमणंसा य॥३४३॥ वावीमणोरमावि य, उत्तरकुरुतह य होइ देवकुरू। तत्तोय वारिसेणा,सरस्सई तह विसाला य॥३४४॥ वावी यमाघभद्दा, ऽभयसेणा रोहिणी य बोधव्वा। भत्तरा य भद्दा, सुभद्द भद्दावई चेव॥३४५॥ छाया-नन्दनवनसदृशगमं सौमनसं नवरं नास्ति कूटा अत्र । पुण्डकरिण्यः सुमना सौमनसा सौमनांशा च ॥३४३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005481
Book TitleBruhat Kshetra Samas Part 01
Original Sutra AuthorN/A
AuthorNityanandvijay
PublisherTarachand Ambalal Sha
Publication Year1978
Total Pages510
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy