Book Title: Bhartiya Darshano ma Ishwar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf
View full book text
________________
૧૧૮
ભારતીય તત્વજ્ઞાન ७. संभोगविभुताहेतुर्यथेष्टं भोगदर्शने ।। महायानसूत्रालङ्कार ९६२ ८. लोकातीतामचिन्त्यां सुकृतशतफलात्मनो यो विभूतिं
पर्षन्मध्ये विचित्रां प्रथयती महतीं धीमती प्रीतिहेतोः । . बुद्धानां सर्वलोकप्रसृतमविरतोदारसद्धर्मघोषं
वन्दे संभोगकायं तमहमिह महाधर्मराज्यप्रतिष्ठम् ॥ त्रिकायस्त्व ६. तेन खलु पुनः समयेन ये ते तथागता अर्हन्तः सम्यक्संबुद्धाः अन्येभ्यो लोकधातुकोटीनयुत
शतसहस्रेभ्योऽभ्यागता भगवतः शाक्यमुनेस्तथागतस्य निर्मिता येऽन्येषु लोकधातुषु सत्त्वानां ___ धर्मं देशयन्ति स्म। सद्धर्मपुण्डरीक,पृ.३०७; बौद्धधर्मदर्शन (आचार्य नरेन्द्रदेव), पृ. ११८ १०.विज्ञप्तिमात्रतासिद्धि, (Poussin, Paris, 1928-29), पृ. ७०५ ११. पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् । सां. का. ३१ १२.सां. का. ५६
१३. सां. त. कौ. ५७ १४. युक्तिदीपिका (कलकत्ता, १९३८), पृ. ८५-८८ १५. ईश्वरासिद्धेः । सां.सू. १.९२ १६.सां. का. ४ १७. मुक्तबद्धयोरन्यतराभावान्न तत्सिद्धिः । उभयथाऽप्यसत्करत्वम् । सां. सू. १.९३-९४ १८.स हि सर्ववित् सर्वकर्ता । ईदृशेश्वरसिद्धिः सिद्धा । सां. सू. ३.५६-५७ प्रकृतिलीनस्य
जन्येश्वरस्य सिद्धिर्यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः (मुण्डक १.१.९) इत्यादि
श्रुतिभ्यः सर्वसम्मतैव, नित्येश्वरस्यैव विवादास्पदत्वादित्यर्थः । सां. प्र. भा. १८. अचेतनत्वेऽपि क्षीरवत् चेष्टितं प्रधानस्थ । कर्मवत् दृष्टेवा कालादेः । सां. सू. ३.५९-६० २०. नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । स्वोपकारात् अधिष्ठानं लोकवत् । ___ सां सू. ५.२-३ २१.सां. प्र. भा. भूमिका २२. सा. प्र. भा. मंगलाचरण श्लो. ३-४; सां. प्र. भा. ३.५७ २७. अत्र शास्त्रे कारणब्रह्म तु पुरुषसामान्यं निर्गुणमेवेष्यते, ईश्वरानभ्युपगमात् । तत्र च
कारणशब्दः स्वशक्तिप्रकृत्युपाधिको वा निमित्तकारणतापरो वा पुरुषार्थस्य प्रकृतिप्रवर्तक
त्वादिति मन्तव्यम् । सां. प्र. भा. २४. सांख्यसार २.५ २५. प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेघसमाधिः । योगसूत्र ४.२९ २६. ततः क्लेशकर्मनिवृत्तिः । योगसूत्र ४.३० २७. क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । योगभाष्य ४.३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84